Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 42
MINISTRY OF CULTU ENT OF INDIA GOVERNMENT End 41 amekasi rudhe'rthe yaugikah procyate na va | padama hanekarthah prakatikriyate na ca || visesena pratyayace sidam lii na socate | prayaso rupabhedena saccayyoca kutracit || khopamnapumsakam jneyam sadvisesavidheh cit ciliyam citipadam mithane ca dvayoriti | nisidalinga sesartha lantathadi na purvvabhak | kocakatmavanesu kam siro'mbu sukhesu ca || antimam khanditam | visayah| kantadikramena ekarthasabdanamarthakathanam | No. 2585. kathakautukam | Substance, Kasmiri paper, 114 x 7 inches. Folia, 55. Lines, 12 on a page. Extent, 1,284 slokas. Character, Nagara. Date, P Place of deposit, Calcutta, Government of India. Appearance, new. Verse. Very incorrect. Kathakautuka. The story of Yusaf and Zuleikha, rendered into Safiskrit verse from the well-known poem of Jami. By Srivara. Beginning omsriganesaya namah | omsriramaya namah | om sanandam hrdayam vilokya visadam yacchuskarasyopamam manyako bhuvanadhipatyamakhilam yamena yogisvarah | dhyatvapyeka nimesamaca- mapi catyavam sada prapyate bande siddhasurendavandinamahatejah param sambhavam | om pranamya vinodhahara ganesa vibhavarupamapi bharatim tam | viracate yavanasastra baddhakatha maya nirjarabhasayeyam | kramena yena bhetathi (2) masyamena varnitah | tenaiva hi maya so'yam slokenatha nirupyate | prabodhayamalikam prasadamadha rabho | tadutpanne protu (1) phalam datumarhasi me subham | sobhitam kuru tenaiva mamaso'dya (?) bajo'dya me | End. 6 matsoganyena pradena sariram paripuraya || krtam kim va sumamtracet katham sivapara gatih | vimalacet katham natha sokamohadhikam khidam | manusyabhavamasritya tvacca nistarakam prabhu | moham vasami ceddeva vada kasya vidambana || yace tvameva varadam varamekam mahesvara | bhuyanama bhavadbhaktirleीkadrayahitava ha || SL