Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 3 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

MINISTRY CULTURE GOVERNMENT OF sarakara OF INDIA End. 2 devarajasathagakhyah palastyah pulahah kratuh | parasaratatha vyasah kavyo medhatithistatha || dhaumyo'tha lavanah pailo yajnavalkayo'tha gotamah | bharadvaja munisamamstatha naradaparvvatau || mahatama mahatmanah sumatica mahatapah | markandeyo yavakrito hariva'tha pratardanah || ete canye ca mamayah sasisyah samsitavratah | samagatan maharajah pranamya ca yathavidhi || purohitam puraskrtya cacca dattva yathavidhi || sukhasanaca manayah sarvve vedavisaradah | devakalpa munisrestha rajasimhendrapujitah || rajananca mahatmanam vardavila jayasisa | te sabai dvijasardulah kirttiyukta yasakhinah || sritukama manisrestha dharmasastramattamam badrsasyam param salam savvaisakharthasamhita || hamsathanam samaruड़ी mama lokam brajesu sah | masi ca'stamyamakam puspesa yeा'caiyet || Colophon. itiyobhavisyapurane astamikalpe visnupavvaini | 44 || (ityastamokalpah | caca param nasti| ) iti lipivarttate | visayah | 1 adhyaye, - vyasena saha rsinam samvadakathanam | ajamodha़े na rajna dharmasatra- kathanarthamabhyathitasya vyasasya 'macchisyah tumantureva sarvvam kathayisyati '- iti kathanadikam | bhavisyapuranaprastavah | brahma-aindra- yanya- raudra-vayya varuna savitra vaisnavabhedat aviva vya- karanakathanam | mahaparananamakirttanam | bhavisyapuranasya pancasatsahasacokasammatatvakathanam | 2 ca, mahapuranalaksanam | catudasavidyakathanam | srastadasavidyakathanam | khastikathanaprasangena brahmanojanmadikathanam | taca prathamati jalasrstikathanam | kalasamkhyanirupanam | brahmanasya sastaca- varimbhadisasamskarakathanam | taca ksamasaucadinam lacanam | 3, 4, 5, 6 ba - janakamadi- nirupanam | brahmanaksatriyadinam namalaksanam | vedadhyayananantaram krtasamavarttanasya vivahavidha- nam | khaulaksanam | dharmiya panigrahanadi vidambanakathanam | athopabjainavasyakata | bhayya- 'nasya sarvvasu kama yogyatakathanam | sramarayoh vivahasambandhanisedhakathanam | 0, 8, 9, 10, 11, 12, 13 adhyaye, -- vastunimmanayogyadesadinirupanam | svoraksopayakathanam | strinam vrttinirupanam | tasam devaraih patibhicaiva saha viviktadesavasthana parihasadivajrjaniyataka SSL

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: