Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 294

Warning! Page nr. 294 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. Colophon. 21 caitra || 274 ko dhyeyah ko jagatsrasta jagatkah pati hanti kah | kasmat pravarttate dhammau dustahanta ca kah smrtah | tasya devasya kim rupam jagatsargah katham matah || kairvrataih sa tu tustah syat kena yogena vapyate | cyavatarasca ke tasya katham vamsadisambhavah | varnasramadidhamminam kah pata kah pravarttakah || etatsarvam tathanyacca bruhi ta mahamate | narayanakathah sarvvah kathathasmakamuttamah || srta uvaca | puranam garudam bacce saram visnakathasrayam | garuda़ोktam kasyapaya pura vyasacchrutam maya || hariruvaca | puranam garudam proktam vidhinapi maya tatah | yah pathet stanuyadvapi sa hi moksamavapnuyat || ityadimahapuranam garudam samaptam | om tat sat | 1267 sala | ta - - 1 9 | visayah | 1,2,3 adhyaye, - vasudevasya parabrahmatvakaurttanam | kumaradikalkiparyyanta ' bhaga- vatah caturvimsatyavatarakathanam | brahmanah sakasat vyasasya garuda़puranadhigamavivaranam | tatra sivabrahmasamvadena bhagavadvibhutivarnanam | garuda़sya puranaracanavivaranam | 4, 5, 6, 7 adhyaye, - basudevat avyaktamahattattvadikramena jagatsrstiprakriyakaurttanam | virupadiko marantanavavidha- srstibhedakathanam | vidhatakrtasrstivivaranam | dharmmarudramanuprabhrtinam brahmano manasaputratvakathana- purdhvakam tesam patniputradikirttanam | svayryyadivamsavarnanam | svayryyapujanavidhanadikaurttanam| 8, 8, 10, 11, 12, 13, 14, 25, 16 adhyaye - visnupujanavidhih | devapujavidhih | mudradikathanam | samanyatah pujanukramakirttanam | visnupanjara stotrakirttanam| yogaprakaranam | visno- namasahasrastotrakathanam| punarvisnoyanadinirupanam | anyavidhasvaryyancanavidhih | 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28 adhyaye - mrtyunjayanavidhanam | amrtesapa- janavidhih | pranesvarapujanavidhih | pasa-karmuka-cakra-mungaradiksepanamantradinirupanam | pancava- klapujanapaddhatikathanam | sivarccanapaddhatikathanam | ganesadipujavidhanam | tripuradipujavi- dhanam | vasanapujavidhih | kubjikapujavidhih | sarvvanagadivisaharanamantrakathanam | gopala- pujavidhih | trailokyamohinipujanavidhih | 29 30, 21, 22, 23, 24, 25, 26, 27, 38 adhyaye, -vistarena visnupujanavidhih | pancatattvacainapujanapaddhatikirttanam | sudarsanacakra puja-

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: