Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 112
100 muktakunda + + ndukambumihika karpurakantadyutih | vinavadana harsita jagati hastaksamalamati- hamsiva pratigahatamaviratam me manasam bharatau || vyasavyasaktacittaprathitaharigunanarthadharavagaham sadyoyolekhitum tananupamamasrnam modakam madhadattam | sundagre sandadhanastutitaradarayeाvighnaraja madiyam pratyuham kandamasmin haratu duri +++ vamanodarauyam || patitoddhrtimahimanah sadayahrdayapriya dasagurucaranah | visvanathahrdayasthama tasiddhantam tanvate khayameva || bho maharajakumara visvanathasimhadeva bhavanniti bhasaprabandharamayanapratipaditasrara- maparatvavaisnavaparatvaparyyaulocanaya buddhimatpravaragragananiyasamadhigatasamastavedantatattvabhavadama- tyasraumasodulalasatatapratipaditadvai tamatapaya locanaya - ityadi | End. candralalo'nindovai yugmabhaktipravarttakah | yatah sriradhikakrsnakrpapatram hi madvapuh || guruttamasya kesasya tviyam suddha parampara | tanotu mangalanyasa priyadasanirupita || tasya sisyo'smadacaryyah paramanandarupavan | bhuvane sripriyadasonityam tasmenamonamah || Colophon. iti sriguruparampara - iti srisarvvasiddhante srimaharajakumarasrivisva- nathasimhaviracite bhiksukacaryyasamvade pancamah siddhantah | samaptascayam granthah || visayah | bhagavan ramacandra eva srutismrtipuranadarsanadipratipadyah sarvvatah parah padatha iti saprapancaprapancanam | tatra sriramamurttarnityatvakathanamukhena brahmanah sakaratvavadavyavasthapanam | sriramacandrasyopasanaiva sarvvatah parametinirupanam | muktirapi sriramacandradevetinirupanam | bhakti- svarupadinirupanam | vairagyasvarupatadbhedadinirupanam | bhagavannamarupaliladhamagunanam nitya- tvanirnayah| bhagavatobhaktyadhinatvakathanam | advaitavadakhandanapurahsaram visistadvaitavadavyavasthapanam | prativimbavadakhandanam | macasya jnananadhinatvanirupanam | jivasya utkrantyadivivecanam | jiva- tmakharupadivivecanam | upasanasvarupadinirupanam | bhaktiyoga nirupanam | tatra cakradicikradhara- navidhikathanam | urddhapundradidharanavidhikathanam | bhagavanmantradinirupanam | acaina vandanadibhakta- nganirupanam | atithisatkaravidhikathanam | naisthiko bhajanakriya sadvidheti tannirupanam | bhagavadbhakteh rasatvanirupananca |