Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 51
39. tu punaragamanaya ca iti mantralingacca | kamyamapi phalasruteh | yatha, kalikapuranam purvodita ityadi || End. samvatsarapradaupe | asubham khanjanam drstva devabrahmanapujanam | santim kurvvita kuryyaca snanam sarvvaisadhojalaih | asubhamiti asubha varnama subhacestitama subhadine | asubhadhikaranatvanca esamanyatamam drstve- tyarthah | militadarsane yaha varsakrtye | kucestitoyah paraprsthadese niriksitah khanjanakah kadacit | drasta visesat pariteाsayettadvighatayet khacitaduskrtesu || masam na bhunjita sayita bhumau striyam na seveta dinani sapta | snayat japet sa juhuyacca vahaum paistam puman khanjanamarcayaicca || kim ghatayeditisvacitapapanasaya prayascittam kuryyadityarthah | nanamatam smrtipuranavidam viditva jnatvagamarthamakhilam gurusammatanca | sraukamarupa prthivipatipanditena vagisvarena racito- ruciranubandhah || Colophon. iti srimahamahopadhyaya jagadguru siddhantavagau sabhattacaryyaviracita durge- tyavakaumudi samapta || No. 2272. prayascittaratnakarah | Place of deposit, Goalpara. MS. seen by H. C. Clarke, Esq., Extra Asst. Commissioner of Goalpara. Prayaschitta-ratnakara. A digest of the Smriti rules for performing expiatory rites for various offences. By Ratnakara Misra. The work is not known in Bengal. Beginning. nameाganesaya | caturvargapradanaya catubahan vibhartti yah | tasmai visvakanathaya namah krsnaya vedhase || harim gurum namaskrtya visvam cetayate tu yah | ratnakarena misrena kriyate sarasamgrahah || manatmrtauh samalokya samhitagamasamhitan| prayatnena samalokya samgrahoyam vitanyate || tatra prathamam kramapraptatvat gurutvacca brahmabadhaprayascittam nirupyate | tatha ca manuh | brahmahatya surapanam steyam gurvvanganagamah | mahantipatakanyahuh samsargascapi taih saha, iti || tatha, visvamitrasitasvayambhuvah | brahmanona ca hantavyah sura peya na ca dvijaih |