Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 50
38 ityetadakhilam proktamahanyahani vai maya | brahmananam krtyajatamapavargaphalapradam || nastikyadathavalasyadbrahmanona karoti yah | sa yati narakan ghoran pasuyonau ca jayate | ityabhigamananirupana kiranah | Colophon iti srisiddhantavagisabhattacaryyaviracitadinabhaskarah samaptah | No. 2271. durgeą„tsavakrtyakaumudi | Place of deposit, Goalpara. Ms. examined by H. C. Clarke, Esq., Extra Asst. Commissioner, Goalpara. Durgotsava-kritya-kaumudi. A treatise on the worship of Durga in the month of As vina, giving excerpts from original texts on the propriety and mode of performing it, the advantage thereof, and the ritual. By Sambhunatha Siddhantavagisa. namoganesaya | Beginning pranamya visvesvarapadapadme smrtyadisastra ' vakasovilokya | siddhantabagausakrtau prayatnat tanoti durgeą„tsavakrtya kaumudim || atha durgetsavah | tatra ca saratkalaughadurgapujanamavasyakam | yamahadathabalasyadevim durga mahotsave | na pujayati dambhadra dvesadvapyatha bhairava || || kruddha bhagavatau tasya kamanistan nihanti vai | paratra ca mahamayabalirbhutva sa jayate || iti kalikapurane'nistasruteh devipurane bausasrutesca | caralagne caramse va devya niyatamanasah | pratisamvatsaram kuryyat sthapananca visarjjanam || yatha, caralagne tulayam makaradaunam pukre'sambhavat || dvisarira care caiva lagne kendragate ravai|| tatha, varse varse vidhatavyam sthapananca visarjjanam || dvisaraura kanyayam | anyasya tadanimasambhavat | kendragate lagnagate | tatha, pujayettatra kanyastre ksanam pujam na langhayet | cayam utsavam prapya langhanam na kuryyadityarthah | atra pujatikramanisedhasruteh | samvatsare vyatite