Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 49
37 No. 2270. dinabhaskarah | Place of deposit, Goalpara. Ms. seen by H. C. Clarke, Esq., Extra Asst. Commissioner, Goalpara. Dina-bhaskara. A digest of the daily religious duties of householders. The topics are the same as are given in the Ahnika Tattva of Raghunandana. By Sambhunatha Siddhantavagisa. 'nameाganesaya | Beginning. atha pratahkrtyam | tatra brahmapuranam | brahma muhurtte budhyeta khareddevaganantasin | itivacanattesam smaranam karyyam | tadyatha, brahma muraristripurantakari bhanuh sasi bhumisutobudhasca | gurusca sukrah sanirahuketuh kurvvantu sarvve mama suprabhatam || bhrgurvasisthah kraturangirasca manuh pulastyah pulahasca gautamah | vaisyomariciscyavanah prsadguh kurvvantu sarvve mama suprabhatam || sanatkumarah sanakah sanandah sanataneाpyasuripingalau ca || sapta kharah sapta rasatalakha kurvvantu sarvve mama suprabhatam || prthvi sagandha sarasastathapah sparsi ca vayah jvalitanca tejah | 7 . nabhah sasabdam mahata sahaiva kurvvantu sarvve mama suprabhatam || saptarnavah sapta kulacalaca saptarsayeाdvipacarasca sapta | bhuradikani bhuvanani sapta kurvvantu sarvve mama suprabhatam || ittham prabhate paramam pavitram haroditam yah stanuyat smaredva | duhkhapnanaso'naghasuprabhate bhavecca nityam bhagavatprasadat || mahabharate, kitakasya nagasya damayantya nalasya ca | rtuparnasya rajarseh kirttanam kalinasanam || End. hadasatatapah | rtau tu garbhasankitvat khanam maithuninah smrtam | antau tu sada karyyam saucam mutrapurisavaditi || maithunibhuya saucamprati na vilambet | gotamaca, vrddhasatatapah | dvavevasaci syatam dampati maithunena tau | smrtih, sayanadutthita narau sucih syadasacih puman || diva tu maithunam gatva . snanadviprovisudhyatiti | etadandhatavapi | kurmmapuranam |