Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 258
OF CULTURE MINISTRY OF krti mamtrala OF INDIA GOVERNMENT OF saraka 256 SL Beginning ramam namami paramatma sukhapraka visvasya jananapalanamangame | svecchavatara matasi kusumavabhasam srijanakisamupalalitapadapatram || yatkrpataranim prapya nitina'ham bhavarnavam | sadayam tam garbha vande sriramendravanabhidham || garodadhih sarvvadosakaranadharah | jayatat sacidanandasadasivalati varah || karunadakesavaditya vimalagangayamadityaca | yo'ca sada़nukramadekapancasattame'dhyaye || cative'dhyaye kadroh kadraveyananca sratam vinataya dasyam ghaghatamanam manvanah prcchati pavati- tyadina | putrasapaddasatvam praptavatiti vaktum tadanutanandya tadakhyanam pratijanati | danjika tvam dasi tvam | ityadi | End. vedante satyavatyatmaja iva "munaye " bhargavovatha jiva- nyaye kanadavanyatha ca gurutaro "gautamavaksapadah " samdhyadevahatyatmaja duva hi tatha vatukiyogasastra prakkande mattatulyah sa jayati paramah srisurendrogarunah vedano'tha paranabharatavidhau sri satyavatyatmajah samkhyeyekapilah kanada iva yovaisesike gotamah | nyaye yoganaye patanjaligyo candraprabhayata bho- bhattacaryyam caturbhujo vijayate prakkandako marila || vakosaca sakosa ca dve tike likhite maya | 'yatra yasyabhilasah syatma tena parigtahyatam || vyasitkasyapavamsa bhusanamanimanyo mukunda priyo + + + + gadadharasya tanayah saktambarah sanmatih | gandhabbajata tatah samabhavat sriramanama suta- soneyam vihita hitaya vidusam thika bacecyatam | iti srikasikhandathikayam satatamo'dhyayah | Colophon. iti srimatparamahamsaparivrajakacaryyasrimadbhagavatya jyapada sisya srirame ndrayana- sisyena caitanyaparaparyyayena ramanandena krta kasikhatika samapta | visayah | skandapurani yaka mikhasya ekapancasattamadhyayadarabhya parisesaparyantam ya- hyanam |