Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 136
OF CULTURE MINISTRY OF GOVERNMENT OF samskrti mamtralaya bharata saraka End. 135 runmilana ghosayativigaladadhaih sasanairaprajanam | laksmom visvambharayah sphutamanhata sati yo mahadanadanaih sri candesvaro'yam racayati ruciram danaratnakaram sah || sricandesvaramantrina| matimatanena prasannatmana nepalakhilabhumipalajayina dhamasa dugdhabvina sa vagvatyah saritasate suradhanisamyam dadhatyah saca marge masi yathoktapusyasamaye dattasulapurusah || yasya danatirekena loke nirjjitagaravah | kalpadrumah parijatah kamadhenuh kacit kacit || catreाktamapi yaddanam krtyaratnakare punah | masadikrtyasamakhyam gauravattadudiritam || danavidhi + + danasvarupasya nirupanam | deyadeya + rajo'na pacanam kathanam tatah || mahadanani sabvini gosahasamanantaram | dhanyadi sailadanani guda़dhenvadikani ca || gavam kharupava danam tata hemagaviparam | vrsakavnajine tadvaddanam bhumisuvarnayah || ityadi | nayaka vinayakah yaksarata kuverah | yatha va dimanah karyyastatrapi kathayami te || yad dvaram sammukham tasya devim taca pratisthapayet | nayakam nayakam kuryyad dvarabhyam madhyatah sthitam || yah parsurama balikarna raghupravira- jimutavahanadavici sivin vicintya | dirghorddha nihsvasita dhusarita gharatri- raje ksanam stimitabhavama laksyadrstih || magna svecchamaharnave vasumati yenoddhrta lilaya vidhvastaya nivairinah citibhajam laksmih samasadita | dattah kastako yo'rthinivahe candesvaraloca ke- dharmasyabhyudayaya tena vihitah sridanaratnakarah || srikr tyadanavyavahara suddhipuja vivadesu tatha grhasthe | ratnakara dharmabhuva nibaddhah krtasulapurusadena sapta || SL