Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 134
MINISTRY OF CULTURE are krti mamtralaya GOVERNMENT OF INDIA O paula saraka SL 133 had the title of Khan, in the year 1396 Saka. This work is quite distinct from the one of this name noticed under No. 333 (I, 188). Beginning. (prathamapatram nasti | ) End vidhasya tu maharaja vidvan punah pururavah | tejakhi danasilaca yajva vipaladaksinah || brahmavadi parakrantah satrubhiryudhi durjayah | yadati cagrihotrasya yajnananca mahipatih || ityadi | etat pustam samanam janapadaviditam karitam satyakhane- dinemane vidhaneranudinamadhikam panditan pujathila | sarvvakhantam puranam paramasubhakaram bhusanam bhutale'mą¤æ yacandrarkanca kastadrasamava na bhukcandrasankhyanaka bde || srimakodaą¤¼mahimahipatipatipraptaprasadodayah prasyah praktana ko'nipada +++ srikhanankita | pascat srisamarajakhanapadavi labdha gharamandale jivammairanvah kuladharo dhiro gamira galaih || 11 puranasarvvakhamidam prayatnadakari govarddhana pathakena | manoramam pusyavatam jananam srisatyakhanasya yasah pradhanam || Colophon. iti puranasarvvakham samaptam | subhamastu sakabdah 1600 || | visayah | vividhapuranasaramakrsya nirmito'yam granyarajah | taca ainotpattikathanam | bhuvana- kosavarnanam | visesena bhugolakirttanam | jyoti mandalasannivesanamsthanadikathanam | tirthaprakaranani taca visesena gangamahatyakirttanam | tarpanaprakaranam | danaprakaranam | vrataprakaranam | jaladanaprakaranam | kasrayaprakaranam | bhaktiprakaranam | mrtyuprakaranam | asthipraksepaprakarananca | prayagadiprakaranam | vara- pasimahatmya | gayamahatmya ' | jagannathamahatmya | thatadasamahapuranalacanadikathanam | bharatambakathanam | ramayanasutrakathanam | caturvarnyacaturatramadharmanirupanam | caturya evam caturasramadharmanirupanam | taca samanyatah paribhasakathanam | dharmarupakirttanam | varsadhamah | brahmanamahatmya | brahmanadinam jivika- dinirupanam | varnasankaranirupanam | dasavidhasamskarakathanam | vidyadanavidhikathanamakhena sisyadi- laksanakirttanam | vyabhivadanavidhih | brahmacarividhih | gahasyavidhih | tana strilaksanadi- kathanam parusalaksasam | darana kramanavidhih | cavasathyadhanavidhih | agnihotradividhih | ji- vargacintanavidhih | visesena pratah krtyadya kityavidhanam | visesena sivastuyadi pujavidhi- kathanam | bhaktiprakaranam | gatiprakaranam ! yacaprakaranam | hariharaditavanaki nanca | durgapuja- prakaranam | cadraksadharanadina catmya | gitama hamya | visnusmaranaprakaranam | maranasravanadi- | |