Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 101
OF CULTURE IMINISTRY OF tra GOVERNMENT OF SL 100 1 emnavara nirupanam | mamadharakathanam | visamadharakathanam | etayeाh sthananayanadiprakarakathanam | evam parabha jneyam | tatha krtidharakathanam | srakrtidharakathanam | ghanadharakathanam | vargamatakadhala rakathana | ghanamadhakadhara | dvirupa vargadharakathanam | kramenanena caturdasavidhadharanirupanam | samkhyapramanaprapancananca vrttamiti jneyam | adhuna purvottatya upamapramanakha patavidhatvanirupanam | yatha, ---palyam, sagarah, satyangulam, pratarangulam ghanangulam jagattrenih, jagatpratarah, ghanalokasceti | tatra vyavaharaddharadapatyanitipatyatrayena kramena samkhyadvipasamudrah ka sthityadayasca varnitah | patyane /payakathanam | catra ksetrasamsthanadikathanam | evam sagaropama cale| pamadinam kharupani rupa | purvoktacaturdasarajnuparthyantam lokasya ksayamakathanam | rajjuphaladinirupanam | adholoke- caphalanayanaya tasya castasaprabhedakathanam | yatha, - samanyam, karddhiyatam tiryyagayatam, yavamuraja yavamadhyam, mandaram, dutham, girikatakanca | kramesam ksetraphaladinirupanam | lokasikhare vayuvajanya- kathanam | varaksetra phaladikathanam | vrkse sara iva lokamadhye basanali kharupakathanam | jasananyadhah- bhumibhedakathanam | tatra surajadale saptamah, yatha, - elasarkara, valukah pankam ghumah, tamah, maha- tamah, prabha ceti | taca prthivyadinam bhedadinirupanam | site| vyadivibhagakathananca | digvibhaga- kathanam | narakadisamkhyadinirupanam | vistarena naraka varnanam | vaitaraninadivarnanam | narakanih hrtasya jivasya utpattiniyamakathanam taca prathamam tiryyagyano utpattikathanam | narakam gaccha jivanam prthivom prati niyamakadhanam | catha puthvaktabhavanesu saptakotidvasaptatilacasamkhyakani jina- bhavanani samitikathanam | bhavanavasinam kulabhedakathanam | taca vasuradiganakathanam | bhutananda- diganakathanam | carisenadiganakathanam | kramenasuradinam citrakathanam | yatha, -cuda़ाmani- phani- gada-gana-makara kha sika-vajra-simha- kalama-vasvasa | vyasvatya-saptacchada- salmali jamba-vetasa kadama jiya- sirisa palasa - rajadrumarupacetyatarakathanam | caityatarunam muladese pratimasthapanartham laksa- dinirmana prakarakathanam | indradinam bhavanasamkhyadikathanam | syanikabhedakathanam | taca nrtyani- vadisamkhyakathanam | tatra bhavanesu asuradidevinam samkhyakathanam | tathahi - mahadevyah 5, pariva ra dravyah 5, 1985, valibhikah, 26000, cambiliyah 56000, vikubbinadevyah prthageva 400 % | tatha sanikavahanadi samkhyadikathanasca | | evam bhavana loka nirupananantaram vyaktaralokanirupanam | tatra jinage isa yadikathananca | vyanta- kulabheda nirupanam | patha kinnara-kim purusa-mahoraga gandhartha-yaca-raksasa-bhuta-pisacarupata- vidhavyantaradevatakathanam | tesam varsa dinirupanaca | caityatarabhedakathanam | yatha, asoka campaka- naga ke mara-tumbura- vata- casvanya-kasthakara tulasi kadamahattasca | atha vrttabhulesu jinapratimastha- panartha sabhadinirmanavidhikathanam | kinnaradinam (priya ) vajnabhikanirupanam | tesam sena- mahatta nirupanaca vyantaralokasya purvakham disi abudipatulyani pancapancanagarani samiti kathanapurvakam tadupari mahaprasadakharupakathanam | tannagaravavanavarnanadikam | bhavanadivarnanaca |