Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 100

Warning! Page nr. 100 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

MINISTRY OF CUE GOVERNMENT OF 99 yannadakhilabudhanam vidyayaladabhutpratabhirita yakha tacchasanamapanudatadanagham ghanakumatitimiranivahamadah || sramapratihatapratimanih pratipacanih karanabhagavannemicandra maidantadeva caturanuyogacaturuda dhipara- gaya mandarayapratibodhanavyane nasesavineyajja napratibodhanartham trilokasaranamanam dhanyama racayan madado nirvighnatah sastraparisamaptapradikam phala kulamavalokya visistestadevatamabhiyati | 'balagovimda ' iti | pathi kathyate | ramasami namasyami namaskaromi | kam, vimalaya rami- sacamda vimalataranemicandra | ityadi | End. tikayah | iti kemicamdamanina rajyasudevabhayanam divacchesa | rayo tiloyasari khatam tu tam vasudaduriya || 1008 || rupamicamda samma kadinama tahim tahim radda | madhava camdatirine siemaesa ra jimanahim || svakiyagurunemicandra siddhantacakrinam samatah | thatha va anyakartrnam nemicandrasiddhantideva- namabhiprayanusarinyah katipayagathah | madhavacandratraividyenapi tatra taca racitah| idama svaracaryavarasaraniyam | sampratamalankarakattapyantamangalam kuryabhistasamsanam karoti | | carahanta sicairiya ucanna yasa pacaparamethi | iyapancanamakari bhave bhave ma suddham ditu || Colophon. iti srinemicandrasiddhantidevanamabhiprayanumarina madhava candracaividyena- racita nelo kasaratika vrhatsamapta | visayah | granthasya bhavanavyantara-jyotih-vimana-nara mithyeka loka - jinabhavanarupapacadhika rakathanam | lokasya vyaktittvadikathanam | tatra sunyavadanirakaranam | isvara kalkatva nirakara | khabhavani tatvakathanam | paramakharabdhatanirakaranam | mayavada nirakaranam | canikamatanira lokasya (bhavanasya ) sarajasannibhatvakathanam tatra catuisaramayakalpanam | jagattresyah sapta ma bhago rajjurici lacanakathanam | vrndanguladinam mananam pratipattikathanam | manaprakriyakathanam | maca laukika loka tara bhedena dvividhamanakathanam | tatra manonmanaramanaganimanapratimana tat timanabhedena laukika manasya sadvidhatvakathanam | vyasevakalabhavabhedena lokottaramanasya caturvvi- dhatvakathanam | tatra dravyadinam kramena jaghanyotkrstatvakathanam | samkhyapramanopamapramana-bhedena dravya daividhyakathanam | samkhyeyamasamyamanantamiti samkhyapi vividha | tatra asamkhyeyamanantanca pratyekam ci . visam paritam yuktam dvikaramiti | catha samkhyeyajnananimittam, anavastha, salaka, pratisalaka, mahasalaketi calari kusnani kalpayitavyani | taca caturnam kukhanam vyasadiparima ekathana ksetraphalajnanopayakathanam | tatra ksetrasamsthanadikirtanaca | kundanam khatasikhadiphalanayanadi- prakarakathanam | kramenanena saprabhedasamyeyanamayah svarupakathanam | esam visayasthananirupanam | ta SL

Like what you read? Consider supporting this website: