Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 97
OF CULTURE GOVERNMENT OF OF INDIA SL 96 miti | vatha kasayanimitanaya prakrtibhirupa | sa ca rstaviva yatha, - jnanavarana-darsana- varaye daniya mehaniya- srayuh-nama-goca ta rayabhedena | etesam lacanakathanapurvakamaya karame- dadinirupanam | atha gatibheda nirupanam | mithyadarsanadibhedanirupanam | asa-sthavaranamabhedena dhamanaskajivasya vaividhyam tava dvindriyadayacaturddhisah sankhagandolakaprabhrtayasvasah | prthivyadayah sthana varah | evam satapa-udyata ukasa- sarirasubhaga- dubhamga-sukhara-duhkhara subha-asubhatadilacana- kathanam | atha punyapunyaprakrtinam subhasubhanubhavanirupanadikam | katham ca rjitasya karmanubhavat tapasyadibhirinam nirjara | sa dvividha vipakaja, dhyavipakala ca taca samradiphala- pakavat kramena prarabdhaphalaka nivrttih prathama | taditara tu dvitiya | yatha yasavakhotasodvara samnaniti sambarah | so'yam nirodharupi bhavadravyabhedena dvividhah | samsarahetunam karmana nistatih bhavasambarah | tatkarmapudgalanamadanavicchado dravyasambarah | atha pranipidapariharena samyagayana samitih| sa ca pancadha ithyi bhasa sesana-sadana botsargabhedena | samiti guptitra- bhrtinam sambarakaranatanirupanam | sratha kanam nirama bandhahetunamabhavat kattena duhkha- mitatirapavarga iti nirupanam | mocakaranantu jivadisaptatavanam jnanapurvakam brahanam tatha cariti | etacchrutva sarvesam tesam yadavanam tatkamininatha anuvratagrahanapuvyekam nijagtaha- gamanavivaranakathanam | | 58-69, sarge,-yatha nemijinasya vihara nirmanapurahsaram surastra matsya- jata kuru- ama- pancala-magadha-cakra-vangadidesesu paribhramanapukaca jenadhapracarakathanam | krsna purvajanam deva- kiputranam nemijinabhisyatapraptikathanam | nemijinasya satyabhamara ka hi prabhrtinam puratastasam purvajanmatattantakirttanam | krsnena saha nemijinasya samvadena cakrinamadam cakrinama detam namadi- kathanam | tathahi, vrsabhanatha-abhinandananatha sumati-padmaprabha-suparsvane mitramtatinam nama | tatha bhavisyajjinesvarah parsva-mahaviravanima dikathanam | esam janmasthanakathanam janmatithinacatra- dikirtananca | yatha prathamasya drsabhanathajinasya videhesu, caitralavnanavabhyamuttarasadanaca ce janma, asya pita nabhinama, mata ca marudevi | tatha casya cetyastaco nyaghosapadapah, nibrvana pratidhyanasca kailasapabrvvata iti | kramenanena sarvvesam jinendranam vivaranakirttanam | katha jinanam pratyekam dicakalaparanavidhikathanadikam | taca cadyasya jinasa (drsabhasya ) varsakesa parana taditaresantu dhatiyadivase, tatha, vrsamasya dicakalah caitrakrsnanavamityadikramena jnayam | kinca vrsabhena paranayamiksuraso gtahitah, anyaistu goksiranisyannam paramannamangikrtam | catha tesam dehama- na-paramayuhprabhrtikathanam | api jinanam saptavidhah purvvasarasiksaka sarvadhi-kevali-badi vikri- yayukta-vipulayutabhedat | tatra purvvadharamnam 4750 samkhyakathanam | evamanyesam drastavyam | esamavanta- ramedakathanapurvakam sakhyakathanam | tatha caisam nisya ekaladinirupanam | tatra mahavirasya nie- kale panako nama raja bhavisyatitikathanam | catha dvaipayanasya muneh kopat yaduvamsadhvamsavarnanam | 1