Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 86 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

MINISTRY OF CULTO GOVERNMENT OF OF INDIA bharata sarakara 85 tatah subalah, tatto bhajabalah | evamadyah pancasatkotilaksasamkhyakah somavamsiya nivvanam yathana ritikathanam | tathaivamupradinam kauravanam nirvvanapraptikathanam | evam nabheyavamsiyakhecaranatha- ratnavatra-ratnarathaprabhrtinam nibbanapraptikirttanam | atha sagarabhidhanasya cakrinah sastisahakhani pacah samajayanta | te khala dabhena citim bhindanah kupitena nagarajena bhasmikrtaceti nisamya samarasya jainadicaya moksapraptikathanam | sagarasya caparah putrah sambhavanatho nama, tatyatrah abhina- ndanah, tatah sumatinathah, tatah padmama, tatah supakhau nama jinendrah, tatah candraprabhah, tatah puspa- dantah, tatah sitala ityanena iksvakuvamsavarnanam | | 14 sarge, -vadese kausambi nama nagari yamit | taba sumukho nama narapatirbabhuva | kasaikada vasantasamaye'sau karinamara kalindi pulinodyanam pravivesa | taca ci vasantotsave kaminimeka sambivayavasundari niriksya avarodhavadatva'pi so'yam taya vina hrdayena sunya ivabhut | vatha viditavrttantena mantrina vanamalabhidhanaya tatha saha rajah samagamah karita iti vivaranakathanam | tayoh hariritisamakhyanah putro babhuva casya ca madagirinima putro'bhut | tava himagirih, tatah sunayah, ityadina harivamsotpattivarnanaca | 15--10 sarga, harivamsiyatumica samadhanasya rajno mahisyah padmavatyah subhakhapna darsa- nastattantakimainam | yatha tagarbha ( maghasukla dvadasyam sravananacace ) jinendrasya janmavrttantakathanam | atha purandarapramukhah vrndarakandaih kumasapuraparanamadheyam rajagtacam paritya jinadevam pranamya ca surasundaribhih tam kumarasairavatyam samaropya girirajadhityakayam simhasane krtabhisekam punareva jananisabhankamaropya ca munisuvrateti nanna sirasa vahata iti vivaranakathanam | catha kumarah surakumaraka nikaraih samsevyamanah sukumarake kaisore vayasi vartamano'sau ramaniralena samalankate|- 'pyekada nabhasi samuditam jaladharamavalokya nitaramanandasandadamadhigacchanneva pracandatara bharata- vegena villiyamanam tamakalayyaivamacintayat | caha jaladharo'sau kalakavalitanam lokanam sarirayuradinam vinasvaratam pradarsayan upadisanniva mamevam kathamastamadhiyayaviti | yathaiva nirvvidyamano'sau subatanamakam khatanayam rajyabhisiktam vidhaya vigataspahataya samyaka samadhi nirato babhuva | athaikada sasthadinani yavat krtopavaso'sau bhijaye bahirjagama | atha raja- stadanivasi vrsabhadattanama kascit tasmai bhiksam pradadau | asminneva samaye puspatatyadirupapancaka- lyaevarnanam | munisuvratasya dehatyagakathananca | atha sutratastu daksanamanam khatanayam rajyabhisikta vidhaya nivvanam prapa | yatha daksah khapanayabhilayam aileyam evam manoharinamikam tanayaca ajijanat | anantaramekada daksah prajapatih navayauvanam manoharim viksya viciptahrdayataya tamupayeme | ilapi rosakasayite ksana tatksanameva aileyena saha durgapradesabhimukham prajagama | sratha ailleyena nabhedatire mahimatom namna nagaraum nirmaya kunimanamanam putram rajapade pratisthapya tapasyaye vanam vivesa | atha kunimo'pi varadatire kundinakhyam param samsthapya pulomanama ke sute | SL

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: