Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 66 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

MINISTRY OF CU GOVERNMENT OF sarakara 65 tadvivese daya prasaratu paritah satkaveh kiranam || maradvajah | evamastu | iti niskrantah sabai | Colophon. kuvalayancasamrajyabhisekamahodayo nama saptameā¤ž'nkah || samaptancedam kuva- jayasviyam nama natakam | | visayah | prathamanke, kasirajapratiharayorabhinayena prajanam saukhyavarnanam | cacantare bharadvajasya rtapera desajapanartham somasanah pravesiki bhuva | tatasekena midhyena kuvalayanama- namanayamanakarsatanagamyamanasya paresa ca dattahasavalambasya maharsa galavasya pravesena patala ghiva- simah patalake valapovane| parodhasanam | atha manina kuvalayasveti krtanamaseyah kasiraja- kumara tadhvajah sadaramasvamimamara tamanusasara | dvitiya, samidaharanaya niyatasya panyasilasya prabhatikatapovanaramaniyatam varnayate| vatyayanena saha samlapena visvavasorgandharvvarajasyapahrtya kumarinamna madalasa samanita patalapara patalaketuneti sucanam | kangalakakaralakayoh pravesena kumaraprabhavavarnana, sadhya va ainaca| yatha kalakena vanyajanarsiko matapradarsana ya jena tapovanaprantadesam samanito'sa kumarah sandhya saundaryyadarsanatukhamanubhavangeva sukararupena samupasthitam patalaketu muddisya ni- skranta iti | datiyahu, mandarika chandarikayoh samvadena madalasayah kataryyadivarnanam | madala- sayah pravrttimakalayitum patala muddisya pracalitayah kundalayah kuvalayasvena saha samlapakathanam | kumarasaundayyasmrtam nipiya purvvamanurutaya madalasaya vaicitryavarnanam | atha gandhabbai kulagurostu- khare pravesena tayoh parinyavarnanaca | caturthi - punyasilasya pravesiki bhuva | dhanantare saparijanasya kasirajasya kumaraka- tapatalaketuvijayadivrttantasravanamahotsavah | kumarasya yauvarajyabhisekavarnanaca | mitratamupagata pancama, devabra ekapatikayorabhinayena priyasahayasya yavarajasya vandanartham visve . svarasya mandirapravesacanam | atha mitratam pagala the| nagakumarayoh sapathya vidhaya nitaram parinasya tasya priyayem citranepunyapradarsanartham citrasalikapravesah | atrantare madalasaya utkhanathitam | samanantaracca kacukipravesena muniganaracanavisaye vidhanavyam coliparyatanam kuma- reneti sucana | pasthah patalaketu sahodarasya sahacarasahayasya dhumaketormu nivesena pravesah | kalindi- parisare paribhramata yuvarajena saha kapatatapasasya samvadah | atha tapasacchadmana pravistasya ghumaketa pramukhat yuvarajapranatyagavati mupalabhya jivanatyagodyatayah madalasayah bharadvajavakyena candravigve pravesakathanam | 9 SL

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: