Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 58
TAINISTRY OF CULTURE svikrti mamtralaya VERYMENT OF INDIA sarakara 57 No. 2030. tattvamtatasarodvare vyavaharakovah | Substance, country-made paper, 12 x 32 inches. Folia, 79. Lines, 11 on a page. Extent, 2,698 Slokas. Character, Maithili. Date, ? Place of deposit, Raghavapura, Posi Vahera, Darbhanga, Pandit Visvesvara Jha. Appearance, new. Prose and verse. Generally correct. Tattvamrita-saroddhara. An elaborate Smriti digest. The text contains only that portion of the work which is devoted to Judicature and Civil and Criminal law. It is called Tyuvaharakosha. By Vardhamana Misra. Beginning. sarovare yathoddesamacara srajayah | udahrta athedanom vyavaharo'bhidhiyate || maca manah | brahmam prapte ca samskaram caciyena yathavidhi | sarvvasyasya yathanyayam kartavyam pariraksanam | bra brahmanena krtamabhisekalacanam catriyeneti bhupatimacopalacanam | ityadi | End. asmabhirdanda viveke sleyaprakarane prapancitamava| na vitanyate || iti vyavaha- calo vivadapadakosah | Colophon. iti srivarddhamanakrtau tattvamrtasarodare catuthi vyavaharakosah || ityam mamadibhyacatubhyamstattvamutam | dhaca catubhyo vedebhyo'nadyaveda yathoddhrtah || + + + + + krtinameva bhage caturbhi- tadapi prthagamibhyo bhave'sau nibandhah | sphurati hi kusumanam kesave yojitanam sughatitasamadaya dyotitanyeva laksmih || dainandinama caram sraddham suddhim vivadapadam | prayah pratyahametat prapto jijnasate sarvvah || tasmaccaturbhirabhih kusumairiva gumphita gunopahitaih | malevena nibandho ramapateh kanthabhusanam bhavatu || bahujeh sodhyatam bo'yamaspajne rupajivyatam | dubrjana dusyatam kamam sabjanairanugtadyatam || nasyati gunagandhannodvijate dosasambandhat | vyaviditaganadoso'pi parakrtirityeva durjana vyati || iti varddhamanato tattvamrtasararah samaptah | 8 SL