Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 74 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

visayah | 70 | candesvara lingamahatmya kathanam | naradena saha devanam mahakalamuddisya gacchatam pathi nagacandetyabhidhanena gananayakena mamam samvadakathananca | pratiharesvara lingamahatmya- kathanam | tatra dvarapalam nandinam vancayitva ramamanayoh sivasivayoh sannidhyamupa- sthite imsarupadharini jatavedasi nandinam prati virupaksasya sapadanavrttanta- kathananca| kukkutesvaralingamahatmyakathanam | atra ratrau kukkutarupam dharayatah kausika - nanakasya rajna upakhyanakirttananca | karkatesvaramahatmyakathanam | tatra dharmamurtti- namakasya nnrpateh puratah vasisthena purvvajanmani rajnah sudrajatitvakathanadikam | meghanadesvara lingamahatmyakathanam | madandhanamakena caturena upadrutanam druhinanam bhagavadarsanartham svetadvipagamanadikathanam | mahalayesvaralingamahatmya kirttanam | mukti- svara lingamahatmya kirttanam | tatra muktinamakena brahmanena sarddham tam hantukamasya vyadhasya samvadakathananca | somesvara lingamahatmya kirttanam | tatra dutarah daksakanyah vihaya rohinyameva anuraktam somam prati sandhucitakopena daksena sapadanavivaranakathanam | narakesvaramahatmyakirttanam | tatra purvvakalpiyakaliyuge jivanam narakayatanavarnana- prasangat niminamakena nrpatina samam yamakinkarasya samvadakathanam | jatesvaralinga- mahatmya kirttanam | tatra rathantarakalpiyasya viradhanvabhidhanasya narapaterupakhyana- kirttananca | (parasa- ) ramesvara lingamahatmyakathanam | tatra anusthitasvamedhayajnena parasa- ramena saha naradasya samvadakathanadikanca | cyavanesvaramahatmyakathanam | tatra vitastayah tire tapascarantam praptavalmikabhavam cyavanam nirupayantinam kharyatikami- ninam vrttantakathananca | sandesvara lingamahatmyakathanam | tatra bhadrasvabhidheyena rajna sarddhamagastyasya samvadakathananca | pattanesvaralingamahatmya kirttanam | tatra devadevena saha devarseh samvadakathananca | cyanandesvara lingamahatsyakirttanam | tatra rathantarakalpe ana- mitratanayasya canandabhidhanasya narapaterupakhyanakathananca | kankatesvara lingamahatmya- kathanam | tatra pretarajam jetukamasya daridradvijasisoh tapasyadivarnananca | indre- svaralingamahatmyakathanam | tatra satakratuna svatanayam nihatam srutva kopajvalitasya tatuh jatamacchidya sragnau ksipatah prabhavena nrtrasya udbhavadikathananca | markandeye- svaralingamahatmyakathanam | tatra putralabhartham srkandastapatyadivarnananca | sivesvara- lingamahatmyakirttanam | tatra brahmakalpiyaripunjayabhidhanasya ntapaterupakhyanakathananca | kusumesvara lingamahatmya kirttanam | tatra ganesasya kusumakrida़ाdivarnananca | cakruresvara- lingamahatmyakathanam | tacaikada bhrngiriteh sakasat saparyyamanadhigamya adhigata- sesayah parvvatyah puratastena khakayat matrbhagarupamamsasonitadiparityaga- vrttantakirttananca | kundesvara lingamahatmyakathanam | svatanayam virakam mahakalavane

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: