Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 73
69 visayah | mahatmyadivarnanam | catra asuraviprakrtanam devanam mukhamalinyam nirvarnya santapta- hrdayena agastyena khatejasa danavakulam bhasmasatkrtva 'kimidamanusthitam himsarupam mahatpapamiti ' khedamadhigacchata agastyesvarabhidhanalingapratisthatattantakathanam | guhyesvara lingamahatmya kitrttanam | yatra makarabhidhanasya maharservrttantakirttanam | tantesvara- lingamahatmya ' | ccatra gananayakasya tastasya vrttantakathanam | damarukesvara linga- mahatmyaum | ruruputrena surapurannirvvasitanam vasavadinam khedarasitah samungatayah devyah samaramamrambhe ruruputradasivamasankamanayah mahakalavane palayanadistattanta- • kathanam | anadikalpesvara lingamahatmya | tatra ahameva jyayaniti vivadamanayoh padmanabhapadmajanmanoruddhagholokaprayanadikathanam | svargadvaresvaramahatmyakirttanam | tatra vahimukhanihitasya saivaretasah suvarnasya udbhavadikathanam | talabhaya canyonyam praharatam surasuradinam nidhanadikathananca | vistapesvara lingamahatmya m | yatra deva- rsina saha devendrasya mahakala vanagamanadivrttantakathanam | kapalesvara mahatmyakathanam | tatra kapalika vesena mahakalavane pravisantam kapalinam tattvato'janatam vipranam lotradipraksepavivaranakirttanam | svargadvaresvara lingamahatmyakathanam | tatra ganamukhata visnuna sudarsanena tada़िtasya virabhadrasya nidhanastattantamupasrutya sulamadaya suline daksayajnapravese upendradinamantarddhanakathanam | mahesakrtasvargadvaranirodha- vrttantakirttananca | karketesvara lingamahatmyakathanam | tatra matuh sapena bhitanam sesadinam tapasyadivarnanam | karkotakasya mahakalavanapravesadivivarananca | si- vesvaralingamahatmya m mahakalavanam pravisya siddhanam tapascaranadistattantavarnanam | lokapalesvara lingamahatmyakirttanam | danavakulakulitanam lokapalanam naraya- sopadesena mahakala vanagamanadi stattantakirttanam | kamesvaralingamahatmyakirttanam | vanagamanadivrttantakirttanam yatra brahmasarirat kamasya utpattikathanam | kamam prati brahmanah sapadana vivaranadi- kirttananca | kutumbesvaralingamahatmya ' | tatra nilakantharupadharina bhagavata nilakantena samudrotthanam kalakutam sampiya siprapravahena mahakalavane tatpraciptamityadi- vrttantakathanam | 'indradyumnesvara lingamaha | tmya kathanam | tatra indradyukhasya nrpateh hima- layaparsve tapasyadikathananca | isanesvara lingamahatmya ' | tatra kukundabhidhanena danavena tada़िtanam devanam naradopadesena mahakalavanapravesadikathananca | amaresvaralingamahatmyakathanam | tacaikada surasadasi nnrtyantyah rambhayah tauryyatrikesu pramadamakalayya jatakopasya vasavasya mahan manyurasit, samanantaranca cabhi- saptayastasya naradopadesena mahakalavanagamanadivivaranakirttananca | kalakale - svaralingamahatsyakirttanam | tatra girijaya saim girisasya kalahatattantakathananca |