Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 69 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. 65 karttaviryyah sa ramena kathayakha katham hatah | skanda uvaca | devanam danavananca yuddhamasit sudarunam | tadaitanajayan daitya mayaya balinah suran || tatah vakradayo deva nirjitastairmahasuraih | nirakrtaste tridasa govindam saranam yayuh || ityadi | srutva mahatmyamatulam puruso bhaktisamyutah | brahmanan bhajayet pascat dadyaddananyanekasah || sabrvvan kamanavapnoti natra karyyi vicarana | iti savvam munindraya varisthaya tu sankarah || uktavan munayah sresthah tat sarvvam kathitam maya | yavidyarahito bhutva tatah siddhim gamisyati || Colophon. iti sriskandapurane sahyadrikhande renukamahatmya sankaravasisthasamvade phalasruti- nama catuhsastitamo'dhyayah | ( iti prathama bhagah ) | visayah | - 1-5 cyadhyaye, - skandena saha rsinam samvadakathanam | asuranirjitanam nirjaranam cirodasagaragamanapurvvakam visnustotrakathanam | upendram putratvena adhigantu m yadite- stapasyadivarnanam | tasya ekavireti sapraptikathanam | parsvatipatim patitvena prarthayamanayai tasyai tena varadanastattantakathanam | kanyalabhartham kanyakujadesanathasya renukasya sivasantosanavivaranakathanam | tasya yajnanusthanasamaye kundadekaviraya cyavirbhavadikathanam | tasya renakanamakathanam | varunad bhrgorutpattikathanam | vahim prati sarvvabhakso bhaveti tasya sapadanavrttantakathanam | bhrguvamsakathananca | 6-12 adhyaye, -muhocarajakumarasya joh yajnasthalisthavanena kupitasya ganga- sesanavrttantakathanam | yuvanasvasapena manusarupayah kaveryyah jahupatnitvakathanam | tatputrasya janakasya kunabhidhanaputrotpattikathanam | tapasa "pritasya indrasya kusa- putratvena janmagrahanakathanam " | tasya gadhinamakaranam | tatkanyaya satyavatya saha rtacikasya vivahakathanam | jamadagneh utpattikathanam | renukatha saha tasya vivaha- kathanam | tatra svayambarasabhayam samarasamrambhavarnananca | 12-20 adhyaye, -renukaye indradattakamadhenu cintamani vivaranakathanam | tasyah pancaputrajananakathanam | renukagarbhe hareh janmagrahanakathanam | ramasya tapasyartha - kailasa- parvvatagamanastattantakirttanam | tasya mahadevat dhanurvviscapraptih, ganesat parasalabha- vivaranakathananca| parasaramasya puratah purarina jamadagnirenukayoh purvvastattanta- kathanam | narisnaparidrtasya kuverasya gangayam jalaviharavarnanam | 9

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: