Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 67
63 visayah | kenacit munina samupadisto'sau tapasyartham sarasvatyastiram prayayau | atha saphala - manoratho'yam kharajyam punaragamya khaputram yauvarajye abhisiktavaniti vrttantakathanam | tatra sarakhatyah nadibhavapraptikathanam | 4, 5, 6, 7 adhyaye, -abhijitputrasya ganasya digvijayodyatasya devanikapara- jayastattantavarnanam | yathaikada mrgayartham maharanyamupagato'sa bubhucaya pida़िtaih sainikaih sarddham kapilasya munerasramam prapa | sa ca cintamanimaniprabhavena sabalasya tasya yathocitamatithyam krtavan | ganakrtacintamaniharana vivaranakathanam | kapila- tapasyaya santosamapannasya vinayakasya ganabadharthamavibhavakathanam | ganasya duhkhana- darsanavivaranam | ganabaghatattantakathanam | ganesasya cintamaninamapraptikathananca | 8, 9, 10 adhyaye, - vasavadinam kapilasrame bhojanavivaranakathanam | tatra suprasa- nena purandarena kapilaya cintamanidanadrttantakirttananca | ekada jrmbhamanasya brahmano mukhat kasyacit raktavarnapurusasya udbhavadikathanam | tasya sindhuranamaprapti- kathanam | ' tvatkrtavestanena sarvve bhasmibhavisyantiti ' brahmana tasmai varadanakathanam | tena krtanugamanasya bhayakulasya brahmano vaikunthasamipe palayanadikathanam | visno- rupadesena sindhurasya vinayakena saha yuddhartham kailasagamanadistattantakathanam| tasa- yakulanam devanam vinayaka stotrakirttanam | parvvatiputratvena cyavatarisyamiti tan prati vinayakasya yasvasavakyakathanadikam | carddhanarisvararupena nandanakanane sivasivayoh viharakathanam | gajasurasya janmavrttantakathanam | taccarmaparidhanena- sivasya krttivaso'bhidhanapraptikathananca | tanmastakasya pujyatvakathananca | 11, 12 adhyaye, - ekada garbhinyah parvvatya vayurupena udaramadhyam pravistena sindharena nakhaih garbhasthasya sisoh siraschitva narmadayam niciptamapi parvvatyadinam taddrttantajnanakathanam | tatra parvvatikumaradidrksaya samavetanamupendradinam mastaka - hinam balakam pasyatam prarthanaya vinayakena sivagtahasthitam gajasuramastakameva · sirastena svikrtamiti kathanadikam | gajananakrtasindhurabadhastattantavarnanam | 12, 14 adhyaye, -saubharinamakasya muneh sapat kraunjasacakasya gandharvvasya masi- katvapraptikathanam | tatah tatkrtakarunyena sakaruna hrdayena saubharina 'ganesavahano bhavisyatiti ' tasmai varadanastattantakathanam | indrasyajnaya vighnarupena kalapurusena abhirupasya rajnah yajnadhvamsa vrttantakathanam | tatra vighnarajavatarakathakirttanam | tena saha vighnasya samarasamrambhavarnananca | 15, 16, 17, 18 sankhasurakrtavedadiharanavivaranakathanam | brahmanarupadharina vinayakena sarvvani sastrani gtahitva vajnaleti samakhyamadhigatena munibhyah