Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 21
17 visayah | nivedayamasuh | atha bhagavan ramanujena purvvam tatha samprarthito'pi tam tato nivarttanaya anurodha | yada khalu sthirapratijno'sa svavyavasayat na nivrtto babhuva | tada nisayam nidritam tam yogamayaya purusottamaksetrat kurmma ksecam preraya- ncakara| atha prabhatakale vibuddho'sau kurmmaksetramidamiti vijnaya vismayamagatah srikurmmanatham samaradhya tatra katicit dinani tasthau | tatastasya simhacalaho- valagarudacaladigamanakathanam | atha tena punareva venkatacalagamanapurvvakam tatah sai- vanam nirvvisanakaranakathanam | 37-38 adhyaye, -kuresasya sarvvasampatparityaganantaram strimatra sahayasya sriranganagare nityavasakathanam | atha tatra rangesaprasadat parasaravyasayoramsena kuresasya yamajau- putravajayatam | pravrttimimamupalabhya ramanujastadgrham gatva prathamasya parasara iti dvitiyasya ca sriramadesikah vyasasceti tayoh nama cakre atravasare govindasyapi putro vyajayata, ramanujastu parankusa iti tannamakaranam vidadhe | atha rangesena vyapatyanirvvisesataya pratipalitasya parasarasya vivahadikathana | 40 -43 adhyaye, -atha ramanujasya krpaya mathuravastavyasya dhanuddasasya saha bharyyaya vaisnavatvasiddhivarnanam | ekada rangesvarasya prityartham mahan utsava srasit | tatra yatisvarah svayameva dhanuddi sadasama lamba khayameva mahotsavam pradarsya ca punara- gamanasamaye tena saha svamandiram pravivesa | atha kuto'yam dhanurdasah yatipatinaivam sammanita iti jijnasunam vevnavanam purato yatipatina tasya tatpannah hemangana- yasca gunakrtotkarsaprakatanakathanam | atha gosthipuresah mukaya nijaguruvigraham pradarsya tasmai moksopayam kathayamaseti vrttantakirttanam 1 coladesadhipateh krimikanthasya utpattanadikathananca | 44-48 adhyaye, -krimikastatya citrakutarajyasasanakathanam | saivadha sresthatvena ta- tkrtalekhanapracaradikathanam | atha krimikanthasya prarthanaya tadrajyamuddisya pascima- sabhimukham pracalitasya ramanujasya vyadhakrtacenamangikrtya celanca lamba gtahagamana- kathanam | tadanugrahena ca celancalambabhartuh pancasamskarapraptivarnanam | ramanujat bauddhanam parajayavarnanam | atha bhaktanagare saim sisyasangena nivasatastasya svapnadarsana- nantaram bhagavanmurtturanartham yadavacalagamanakathanam | 1012 sakabde ca vasala- caturddasyam ramanujastatra narayanapratimam pratisthapitavan | atha ramapriyanamaka tya narayanavimbasya dillisabhavane vyavasthitikathanam | atha viditetadrttanta rama- nujo dillisam abhyupetya tadanumodanena ramapriyasya 'sampatsuta ' iti namantaram raraksa | anantaram dillisagtahata, ramapriyasya anayanakale dillisatanayapi rama- 3