Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 11
End. visayah | 7 rajapurohita sayujyakama yajeyatam | purodhah kamo va brahmana iti | itindragneprah stomah || dutah khanditam | parisese dve patre na stah | I 1 tatra prathamatah, bhunamakasya ekaiyagasya sanksepena prayogakathanam | evam jyotih | gauh | vayuh | abhijit | visvajit | sarvvajit | jyotih| sarvvajyotih visvajyotih | ciracasasmitah | anuktih | visvajivvityah | syenah | ekatrikah | catuhsoda़si | satोda़si | dvisoda़si | urddhastomah | agnistut | indrastut | suryyastut | vaisvadevastut | iksuyajnah | vrhaspatisavah | dusuh | sarvvakharah | sarvva- stomah | catuscatvarimsat khomah | astacatvarimsat stomah | vacastomah | tristat | pancadasah | saptadasah| ekavimsah | trinavah | trayastrimsah | vaisvadevo'gnistomah | varunapraghasah | agnistomah | sakamedhah | yatiratrah | jyotistomah | vyatikarma- somah | agnapradheyamomah | punaradheya somah | agnihotrah | indra grastomah | itah khanditam | No. 1729. suryyanuvadini | Substance, country-made paper, 11 x 4 inches. Folia, 50. Lines, 6 on a page. Extent, 845 slokas. Character, Nagara. Date, ? Place of deposit, Nashipura, Zila Murshidabad, Babu Jagannathaprasada Gupta. Appearance, old. Prose. Correct. Suryanuvadini.-A commentary on Mayura Bhatta's hymn to Surya in a hundred stanzas. By Vallabha. Beginning. natva vagisvari devim balanam bodhasiddhaye | End. svaryyanuvadini tika vajrabhena viracate || jambharatiti | bhuyasuh | bhaveyuh | ke kiranah | kasyai vibhutyai | ityadi | I | idrggunavisistah sa nirniyate | kairapi panditairapi sa dasasatabhisurabhyarthitam | disatu | iti | Colophon. iti sripanditavabhena viracita svaryyanuvadini suryyasatakatika samapta | visayah | mayurabhadrkrtasvaryyasatakasya vyakhyanam |