Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 303
283 visayah | lokapalapujavidhih | bhagavatadanavidhih | casvine kojagarakrtyavidhanam | kojagaravratavidhanam | casvayujikarmmavidhanam | hastinam nirajanavidhih | karttike tripuratsavavidhih | kamyastasotsarga vidhih | santana vratavidhih | rasivratavidhih | krttikavratavidhih| manoratha purnima vrata vidhanam | saubhagyavrata vidhih | bhismapancaka- vratavidhih | margasirse candrapujavidhih| dattatreyajanmotsavavidhih | candravratavi- dhih | pause isanavrata vidhanam | maghikrtyanirupanam | prasangat maghasnanavidhanam | ghrtakambaladividhih| phalgunikrtyanirupanam | holikotsavavidhanam | asoka- vratavidhih | laksminarayana vrata vidhih 1 10se, - samanyatah amavasyanirupanam | amavasyavratani | tatra pitrvratavidhih | amalatyanirupanam| karttike kaumudimahotsavavidhanam | dipanvitavidhih | gauri- kedaravratavidhanam 1 yugadyakrtyavidhanam | carjedayayoganirupanadikam | somavatya- mavasyavratavidhanam | sulavratavidhanam | payovrata vidhanam | darsasradanirupanadikam | sraddhakalanirupanam | ekoddistabdika sapindikaranadisraddhanirupanadikam | cadhana- dividhanam | grahanakaladinirupanam | cuda़ाmaniyogadinirupanam | varavratani | cadityahrdayavidhih | somavara vratadividhanam | nacatratratadividhih | 18se, samanyatah sankrantinirupanam | tatra vihitavratavidhikirttanam | dhanyasankranti- vidhih| payasasankrantih | visokasankrantivratavidhih | tejahsankrantivratavidhih | ayuhsankrantivratavidhih | kirttisankrantivratavidhih | silasankrantivratavidhih | snana- vratavidhih| vrntakatyagavidhih | satrunasavidhih | maunavratavidhih | laksapuja- vidhih | laksanamaskaravidhih| laksavartidanavidhih | casvatya pradaksinodyapana- vidhih| asvatyopanayanavidhih | rupavaptivratavidhih | candolanatratavidhih | caitra- dimasaniyamakathanadikam | tatra kantivratavidhih | jnanavaptivratavidhih | sripra- tivratavidhih | bhogavaptivratavidhih | ekabhaktatratavidhih | agastyarghyadanavidhih | cagastyapujavidhih| karttikavratadividhih | pradipatratavidhih | jayavaptivratavi- ghanam | devavratavidhanam | upavasavratani | candrayanavratavidhih | svaryyatratavidhih | iti | sam | (jayasimhakalpadrumasya vivaranam samaptam | ) No. 1706. kalanirnayaprakasah | ? Substance, country-made paper, 11 x 5 inches. Folia, 105. Lines, 12- 14-15 on a page. Extent, 4,500 slokas. Character, Nagara. Date, -Place of deposit, Calcutta, Government of India. Appearance, fresh. Prose and verse. Correct. 202