Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 299
visayah | - 279 4 rthe svavake, -- karttikasuklapratipadi dyutavidhikathanam | dipadanavidhih | marga- palipujavidhih| gopujavidhanam | govarddhanapujavidhanam | margasirsasuklaprati padi dhanyatratavidhanam | samanyata dvitiyavyavastha nirupanam | caitrasukla dvitiyaya- mumapujavidhiranipujavidhanasca | balindudvitiyatratakathanam | netratranavidhanam | jyaisthasaktadvitiyayam kalkijayantivratavidhanam | srasadha sukla dvitiyayam rathayatra- vidhikathanam | sravanakrsnadvitiyayama sunya sayanatratavidhanam | karttika sukla dviti- yayam yamadvitiyavidhanakathanam | yamadvitiyatrata vidhananca | margasukla dvitiyayam pitapujanavidhikathanam | pausasukla dvitiyayamarogyavratavidhanam | drhaspativara - yuktayam tasyam brahmapujanavidhanam | 5 me stavake, - samanyatah tatiyavyavasthanirupanam | caitrasuklatatiyayam dola- tsavakathanam | tasyameva gaurivratavidhanakathanam | saubhagyasayanavratavidhanam | manva- disraddhavidhanaprasangena manvadinirupanam | vaisakhasukladhatiyayam yugadyanimittaka- sraddhavidhanam | aksayatrtiyavratavidhanam | anyavidhacayatatiyatratavidhikathananca | jyesthasuklatatiyayam rambhatrata vidhanam | samudrasnanavidhih | sravanatatiyayam visnu- pujanavidhikathanam | sravanasaktatatiyayam kharnagauri vratavidhanam | bhadrakrsnatati yayam visalaksiyatravidhikirttanam | tatra suklayam haritalika vrata vidhanakathanam | harikalikavratavidhanam | hastagauritratavidhanam | kotisvaravratavidhih | marga- sirsasuklatatiyayam rambhatratavidhanam | pausasuklatatiyayam girijapujavidhanam | aviyogatatiyavratavidhanam | maghasuklatatiyayam guda़lavanadanavidhih | isthe stavake, -samanyatascaturthinirupanam | caitrasuklacaturthi ganesapujanavidhih | tatra svasramavratavidhanam | caturmurttivratavidhih | jyesthasaktacatuthyam parvvatipujanavidhih | sravanasuklacatuthyam sankastacaturthitratavidhanam | sankastanasanavratavidhih | parthiva- ganesavratavidhih | durvvaganapatitratavidhih | bhadracaturthi siddhivinayakatratavi- dhanam | catra candradarsana nisedhah | syamantakopakhyanakirttananca | casvina sukla catuthyam devya vyabhyangadisamskaravidhanam | karttisuklacaturthi karakacakurthivratavidhanam | nagavratavidhih | margasirsasaklacatuthya kacchracakurthitratavidhanam | varacaturthi vrata- vidhih | maghasaktacaturtham varadacaturthivratavidhih | kundacaturthitratavidhanacca | bhaiाmapujavidhikathanam | ganesacaturthivratavidhih | manorathavinayakacaturthovrata- vidhih | 7 me stavake, -samanyatah pancaminirupanam | caitrasuklapancamyam srivratavidhanam | samva- tsaram yavat laksmivratavidhikathanam | saubhagyavratavidhanam | prthivitratavidhih |