Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 212
192 | visayah | kustharogadhikare, -pancakasayah | nanayogah | kusthadyacurnam | eda़gajadicurna | vividhausadhayah| purnacandralepah| pancanimbakkathah| ekavimsatikagugguluh | tiktasatapalakam | pancatiktakastatam | mahatiktakastatam | mahakhadiradistatam | guggulupancatiktastatam | vajrakastatam| momarajistatam | cyaragvadhadyatailam | mahata katailam | vajrakatailam | mari- cadyatailam | brhanmaricadyatailam | visatailam | karaviradyatailam | sinduradyatailam | mahasinduradyatailam | durvvadyatelam | carkatailam | somarajitailam | madhyamamarajitailam | vrhatsomarajitailam | prthvisaratailam | kalanalatailam | manjisthadyatelam | vajritailam | kandarpasaratailam | sarvvesvararasah ! vetalarasah | lankesvararasah | kustha nikrntanarasah | amrtankuralahah | mahatalesvararasah | talakesvararasah | palasasandhanam | mahabhallataka- guda़h | amrtabhallataki | sramtatagugguluh | navayasaleाhah| candrasekhararasah | suryakanta- rasah | agnitailam | camantikarasah | svetarirasah | rudravatika | astavidhatailam | pathyapathyanirupanam | I amlapittadhikare, - nanayogah | slemapittantakarasah | viresvararasah | haridrakhandah | dasangapacanam | panca nimbadipacanam | vasastatam | pippalistatam | tiktastatam | ksudhavati- guda़िka | jirakadyastatam | patola sunthistatam | patolastatam | dracastatam | satavaristatam | eladyavalehah | khandakuymandah | sunthikha khah | pugakhandah | vrhatpugakhandah | lolavilasa- rasah | narayanaghrtam | pathyapathyakathanam | visarpadhikare, -nana yogah | pancakalkaladilepah | kusthadilepah | pancatiktaguggu luh | pancatiktakastatam | mahapadmakastatam | kalagnirudrarasah | sobhanjanadilepah | pathya- pathyakathanam | masturyyadhikare, - nanayogah | nimbadipacanam | khadirastakam | matulangadilepah | ghaciphaladigandusam | godhumabhasmadipah | pathyapathyakathanam | asvavasantadhikare, -tannidanakathanapurvakam nanayogakathanam | candrodayarasah | mrtyu- njayarasah | cvasvavasantarirasah | srasvakuthararasah | pathyapathyakathanam | savatavranadhikare, -nanayogah | hinguladyadhumah | vatavranarirasah | vatarirasah | rasavijayarasah | pathyapathyakathanam | ksudrarogadhikare, -nanavisayogah | vividhalepah | manjisthadyatailam | kunkumadyatailam | mahakunkumadyatailam | varnakastatam | haridradyatailam | bhrngarajatailam | mahabhtangarajatailam | snuhitailam | brhatsruhyadyatailam | candanadyatailam | mahanilatailam | pathyapathyanirupanam | mukharogadhikare, - nanayogah | vividhalepah | kanakacurnam | pitakacurna | maha saha caratailam | harimedacadyatailam | laksadyatailam | vakuladyatailam | khadiradivatika | - 1