Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 204

Warning! Page nr. 204 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

184 sake ramangatarkacitipariganite masi sukre valace pakse natva murareh padayugakamalam sarvvakamaikasiddhi 1 yalokyanekasastranyapi gadakalitanandahetum sa + + grantham yogamrtakhyam vyaracayadadhuna vaidyagopaladasah || sakabdah 1693 | senabhumisamajantardvarandhagramavasinah | gopalasya prayatnena grantho'yamajani drutam || samaptascayam granthah | sakabdah 1697 | visayah | ayurvedagamavivaranam | manadiparibhasakirttanam | vaidyalacanam | tatkrtyanirupana- dikam | - jvaradhikare, - navajvare varjjaniyanirupanam | evam paratra sarvvasmin roge jneyam | recanavamanadividhanam | pacanavidhih | nagaradipacanam | kalingadipacanam | patoladipacanam | dracadipacanam | pippalyadipacanam | nimbadipacanam | cyamalakyadipacanam | caturbhadradilehika | madhupippalyadiyogah | navangayogah | madhukadiyogah | guducyadipacanam | kantakaryyadipacanam | amrtastakayogah | ksudradipacanam | dhanyapatoladipacanam | pancakoladipacanam | dasamuladi- pacanam | anjanavidhih | astangavalehika | pancamulyadiyogah | vrhannavangayogah | vrhadguduccadipacanam | caturdasangapacanam | astadasangapacanam | bhargyadipacanam || karavyadipacanam | matulangadipacanam | kulatyadilepah | nidigdhikadiyogah | guda़pippali | mustakadipacanam | vasadipacanam | svalpabhagyadipacanam | bhargya- diyogah | darvvidipacanam | madhukadipacanam | nasyavidhih | astangadhupah | nava- jvarankusah | jvaradhumaketuh | sitabhanjirasah | jvarabhairavarasah | tripurabhairavarasah| navajvare- bhasimksarasah | ratnagirirasah | pracandarasah | navajvarebhankasarasah | mrtyunjayarasah bhedijvarankusarasah | cintamanirasah | sitarirasah | jvararirasah | hingulesvararasah | tala- ngarasah | kaphaketuvatika | slesmakalanalarasah | candrasekhararasah| jvaramararirasah | jvarantakarasah | pancananarasah | vadavanalarasah | saubhagyavatika | sannipatabhairavah 1 svacchandabhairavah | parnakhandarasah 1 candesvararasah 1 kiratadirasah 1 cakresvararasah | jvara- sanirasah 1 arddhanarisvararasah | cuda़ाmanirasah | vetalarasah 1 kaphaketurasah 1 mrtasa- njivanarasah| mrtyunjayarasah 1 vaidyanathavatika | abhinyasahararasah | kapilesvararasah | sannipatagajakesaritailam | dasamulatailam | gundukarasah | mahajvarankusarasah | jvaranaga- mayuracurnam | harihararasah | caturthakarirasah | ndararirasah | sarvvajvaralahah | jvarankusarasah | mahasarvvajvaralahah| candanadyalahah| daradayogah| drhatsudarsana- | 1 1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: