Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 204
184 sake ramangatarkacitipariganite masi sukre valace pakse natva murareh padayugakamalam sarvvakamaikasiddhi 1 yalokyanekasastranyapi gadakalitanandahetum sa + + grantham yogamrtakhyam vyaracayadadhuna vaidyagopaladasah || sakabdah 1693 | senabhumisamajantardvarandhagramavasinah | gopalasya prayatnena grantho'yamajani drutam || samaptascayam granthah | sakabdah 1697 | visayah | ayurvedagamavivaranam | manadiparibhasakirttanam | vaidyalacanam | tatkrtyanirupana- dikam | - jvaradhikare, - navajvare varjjaniyanirupanam | evam paratra sarvvasmin roge jneyam | recanavamanadividhanam | pacanavidhih | nagaradipacanam | kalingadipacanam | patoladipacanam | dracadipacanam | pippalyadipacanam | nimbadipacanam | cyamalakyadipacanam | caturbhadradilehika | madhupippalyadiyogah | navangayogah | madhukadiyogah | guducyadipacanam | kantakaryyadipacanam | amrtastakayogah | ksudradipacanam | dhanyapatoladipacanam | pancakoladipacanam | dasamuladi- pacanam | anjanavidhih | astangavalehika | pancamulyadiyogah | vrhannavangayogah | vrhadguduccadipacanam | caturdasangapacanam | astadasangapacanam | bhargyadipacanam || karavyadipacanam | matulangadipacanam | kulatyadilepah | nidigdhikadiyogah | guda़pippali | mustakadipacanam | vasadipacanam | svalpabhagyadipacanam | bhargya- diyogah | darvvidipacanam | madhukadipacanam | nasyavidhih | astangadhupah | nava- jvarankusah | jvaradhumaketuh | sitabhanjirasah | jvarabhairavarasah | tripurabhairavarasah| navajvare- bhasimksarasah | ratnagirirasah | pracandarasah | navajvarebhankasarasah | mrtyunjayarasah bhedi • jvarankusarasah | cintamanirasah | sitarirasah | jvararirasah | hingulesvararasah | tala- ngarasah | kaphaketuvatika | slesmakalanalarasah | candrasekhararasah| jvaramararirasah | jvarantakarasah | pancananarasah | vadavanalarasah | saubhagyavatika | sannipatabhairavah 1 svacchandabhairavah | parnakhandarasah 1 candesvararasah 1 kiratadirasah 1 cakresvararasah | jvara- sanirasah 1 arddhanarisvararasah | cuda़ाmanirasah | vetalarasah 1 kaphaketurasah 1 mrtasa- njivanarasah| mrtyunjayarasah 1 vaidyanathavatika | abhinyasahararasah | kapilesvararasah | sannipatagajakesaritailam | dasamulatailam | gundukarasah | mahajvarankusarasah | jvaranaga- mayuracurnam | harihararasah | caturthakarirasah | ndararirasah | sarvvajvaralahah | jvarankusarasah | mahasarvvajvaralahah| candanadyalahah| daradayogah| drhatsudarsana- | 1 1