Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 100
visayah | 96 raksasabadhavivarananca | 2, ramadeh sarabhangasutiksna dyasramagamanadih | 3, rama- dinamagastyasramagamanadih | 4, ramadeh pancavativasadih | 5, surpanakhanasa- cchedakharadusanabadhadih | 6, ravanamaricasamvadah | 7, sitaharanadih | 8, ramavilapah | 9, kabandharacasabadhadih | 10, savaryasramagamanadih | kiskindhakandasya 1 adhyaye, ramasugrivayomaitrikathanaramapariksakathanadih | 2, valisugrivayoryuddham, valibadhasca | 3, valisatkarasugrivarajyabhisekadih | 4, ramasya rsyamukaparvate vasah, sitartham tatkrtavilapasca | 5, laksmanasya sugrivabhavane gamanam, sugrivasya ramanikate samagamananca | 6, sitanvesana tham caturdiksu vanaranam gamanam | 7, 8, sitanvesanartham daksinadiggatanam samudra- virasthanam vanaranam cintadih | sundarakandasya 1 adhyaye, hanumatkartrkam samudralanghanam | 2, ravanakartakasita- bhartsanadih | 3, hanumatsitayoh kathopakathanadih | 4, hanumatkartako ravana- ramabhangah, katipayaraksasabadhah, hanumadravanayoh kathopakathanam, lankadahasca | 5, sitahanumatoh kathopakathanam, vanaranam ramasamipe pratyagamanasitasamvada- kathanadih | lankakandasya 1 adhyaye, samudrataranadivisaye ramavakyadih | 2, hanumad- vikramam drstva ravanasya vimarsavakyadih | 3, vibhisanasya ramasamipe sragamanam, vibhisanarajyabhisekadih | 4, setubandhah, ramesvara sivasthapanam, ravanaduta- karstako ramasainyavarnanadih | 5, ravanasya krodhavimarso yuddharambhasca | 6, 7, la- ksmanamurccha, ramaravanayuddham, hanumata ausadhanayanartham gamanadih | 8, kumbhakarna- badhadih| 9, indrajidvadhadih | 10, ramaravanayorghorataram yuddham ravanabadhasca | 11, vibhisana sakapanayanam, vibhisanarajyabhisekadisca | 12, ramasamipe sitanayanadih | 12, ravanabadhat santustadevadikrtaramastavadih | 14, puspakamaruhya ramadinam khapurim pratyagamanadih | 15, ramarajyabhisekah | 16, hanumadadinam paritosikadanapraja harsotpattyadih | uttarakandasya 1,2, adhyaye, ramacandranikate agastyadimunisamagamanam, parasparam vakyalapah, ravanakumbhakarna meghanadadijanmavrttantah | 3, valisugrivayorjanma- vrttantadih | 4, svetadvipe baladarpitasya ravanasya yuddharthagamanadih | 5, rama- gitakathanam | 6, bhargavadimuninam ramanikate samagamah | parasparam vartta- lapo lavanasurabadhadisca | 7, ramasamipe kusalavakartrkaramayanaganadih | 8, ramasamipe rsirupavaraka lagamanadih | 9, kusalavayo rajyabhisekah ramalaksmanasitadinam svadhamagamanam |