Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 87
83 Beginning. yasya nisvasitam veda mayaya yo'khilam jagat | End. nirmame tamaham vande vidyatirthamahesvaram || jivanmuktipramanaprakaranam prathamam | vasanaksayah dvitiyah | mananasastrtiyah | svarupamradhananirupanam caturtham | vidvatsanyasanirupanam pancamam | Colophon. iti srividyaranya khamikrtajivanmuktivivekah | iti srijivanmuktih sampurna | jivanmuktivicarah | visayah | No. 1487. bahvrcatrahmanopanisat, va aitareyopanisad bhavyasahita vivaranasahita ca | Substance, country-made paper, 13 X 7 inches, Folia 55. Lines, 10- 11-12-13 on a page. Extent, 2,185 sl'okas. Character, Nagara. Date, ? Place of deposit, Calcutta, Government of India. Appearance, old. Prose. Incorrect. Aitareyopanishad-bhashya-tika. A gloss on Sankara's commentary on the Aitareya Upanishad of the Rig Veda. By Abhinava Narayanendra Sarasvati, disciple of Kaivalyendra Sarasvati. The codex comprises also the text and the commentary. Beginning. (bi॰ ) | ' atma va idamityadina kevalatmavidyarambhasya vavasaram vaktu m krtim kirttayati parisamaptamiti | End. ● (bha0 )| parisamaptam karmma sahah (?) parabrarvisayavijnanenaiva saisa karmmano jnanasahitasya para gatirukyavijnanadvarenopasamhrta | (mu0 ) | cyatma va idameka evagra asit | (mu0 ) | amusmin varge loke sarvvan kamanala mrtah samabhavat samabhavat | Colophon. (bha0 ) | iti srimatparamahamsaparitrajakacaryyasrigovindabhagavatpadapujya sisya- srisankaracaryyabhagavatkrtau bacatrahmanopanisadbhasyam samaptam || (vi0 ) | iti srimatparamahamsaparivrajakacaryyasrimankaivalyendrasarakhatipujyapada sisya sri mada- bhinavanarayanendrasarakhativiracitayam aitareyopanisadbhasyatikayam sastho'dhyayah visayah | samaptah || bahvrcatrahmanopanisadbhasyavyakhyanam | M 2