Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 362
286 Beginning. narayanam namaskrtya naracaiva narottamam | devim sarakhatincaiva tato jayamudirayet || End. namastasmai varahaya lilayoddharate mahaum | khuramadhyagato yasya meruh khanakhanayate || damstragrairutthita gaurudadhiparitata parvvatairnimnagabhih sakam mrtpindavat pragtahaduruvapusanantarupena yena | so'yam kamsasurarirmamdhanaraka dasasyantakrtsarvvasamstah krsno visnuh kharenonnudatu mama ripunadidevo varahah || yah samsararnave nauriva maranajaravyadhinakrorbhibhi me bhaktanam vyadhihatisuranarakadasasyantakrtkolarupi visnuh sarvvasvaro'yam yamiha krtadhiyo lilaya prapnuvanti muktatmano'napayam bhavati pranuditaratipacah ksitisah || yasmin kale ksitih purvve kalpe varaharupina | uddhrtarthamatheा bhaktya papraccha paramesvaram || dharanyuvaca | kalpe kalpe bhavanevam mam samuddharati prabho | ityadih | esa ceyam varahakhya varahasya sada priya | ya etam dvijamukhyaya vacakaya dadati ca || sa rajyamatulam bhuktva kulaih sarddham vrajecca mam | likhitam tisthate gehe yasya tasya svayam harih | tisthati sa bhavan rudro brahma caivatra tisthati || Colophon. iti (srivarahapurane ) bhagavacchastre varahapuranam samaptam || visayah | 1 prathame adhyaye, - dharanivarahasamvadah | dharanikartakavarahastutih | 2 aॅ॰, -puranalaksanakathanam | cadistastikathanam | tatra prakrtiparinamena buddhaya- disrstikathanam | rudradinamutpattikathanadih | dacadinamutpattikathanam | nara- yananamaniruktih | vistarena srstiprakriyakathanam | navavidhasrstikathanam | brahmano rudradisrstih| svayambhavamanuvamsakirttanam | priyavratasamipe naradasya sarasi savitri- darsanadivrttantavarnanam | savitryange vedadarsanadivivaranakathananca | 3 a॰, -naradasya namavyutpatteh purvvajanmavrttantasya ca varnanam | 4 a॰, -dasavatarakathanam | isvarah pancabhutamaya ityadikirttanam | asvasiraso raja upakhyanam | tatra brahmanavesena upasthitayoh kesavakesavavahanayoh kharupa- pradarsanapurvvakam brahmadinam sarvvesam visvatmakatvaprakasah |