Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 325
visayah | 257 khyanam | ajagarasya upakhyanadikathananca | 6 ta0, kakararajasya mantrinam uddi-vyaddiprabhrtinamupakhyanam | 0 ta0, - yasodharalaksmidharanamakayoh yama- jayoh sahodarayorupakhyanam | 8ta - devasana upakhyanam | ghata-karpatanama- kayoscarayorupakhyanadikam | 90, pitra nirakrtasya sabharyasya kasyacid vanija upakhyanam | vajravegabhidhanavidyadharasya upakhyanadikathanam | 10ta .,- kasmiriyavijayaksetrasthasya parivrajakasya upakhyanam | daksinapathasyasya prthvipate- rupakhyanam | hemaprabha pravrajika yorupakhyanam | iti saktiyasolambakah samaptah || 11 velalambakasya prathamatarate, - ruciradeva-yautakayorupakhyanam | candramarasya upa- khyanam | iti velalambakah samaptah || - | - 12 sasankavatilambakasya prathamatarange, - naravahanadattasya adbhutakhanadarsanavrttantaka- thanam | kanyakubjasthasu radatta namaka dvijatanayasya upakhyanam | lalitalocanaya saha naravahanasya vivahah | 2 ta0, - ayodhyadhipasya mrgankadattasya upayanam | 3 ta0, -visucikarogakrantasya amaradattasya putrakrto'yamabhicara iti manyama- nasya nijatanayamrgankanda ttanivasanadivivaranam | nirvasitasya mrgankadattasya sasankavatom prati anuragadivarnana ca | 4 ta0, - sasankadattasya jalamanusahrta- savarabhupaloddharanam | tatsamipe mayurarupasya bhimaparakramabhidhanasya mantrina nija- vrttantakirttanam | kanakamanjartha upakhyanadikathanam | 5 ta0 - tatpurato guna- karasya nijavrttantakathanam | vindhyaparsvata sthavarahasya upakhyanadikam | pancala- desasthitasya devabhutidvijasya upakhyanam | kedaragiristhasya subhanayamunerupakhyana- dikanca | 6 ta॰, -trigarttanagaristhasya dvijakisorasya upakhyanam | bhunandasya bhupaterupakhyanam | padmisthaya upayanam | vetalasadhakasya upakhyanam | sridarsanasya cyanangamanjariparinayadivivaranam | 7 tah, -mrgankadattasya svabhtatyena gajarupadharina saktina saha saksatkaradivivaranam | ayodhyapateh srutadharasya upakhyanam | bhima- bhatena saha mrgankasya mitratadikathanam | 80 - satsamipe vikramakesarino nijavrttantavarnanam | godavaritirasya desadhipateh vikramasenasya santasilaya- bhiksupadesena vetalanayanadivivaranam | atra, 1 prathanavetale, - varanasiraja- tanayasya vajramukutasya upakhyanam | 9 ta0, 2 vetale, - mandaravatya upakhyanam | 10 ta0, 2 vetale, - pataliputtrasyavikrama kesarina upakhyanam | 11 ta0, 4 vetale, - sudrakanpaterupakhyanam | 12 ta0, 5 vetale, - somaprabhaya upakhyanam | 13 ta0, 6 vetale, - madanasundaryya upakhyanam | 14 ta0, 7 vetale, - sattva- silasya upakhyanam | 15 ta0, 8 vetale, - visnusvamiputranamupakhyanam | 16 21 - - - -
