Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 317
249 visayah | sarayugmagendusake vrsarasau mahitute | sampurna syat purvvabhadrapade krsnatatiyake || 1 prathamadhyaye, -srutena saha rsinam samvadah | svatasya janmadivivaranam | pura- navataravivarananca | 2 cya0, -pratisancaradikathanaprasnah | astangayaikathanam | brahmapulastyasamvadah || pulastyabhismayoh samvadah | mahattattvadisrstiprakarakirttanam | 3 a0, -kalaparimanadikathanam | prthvikrtavarahastutih | caturvvidhasrstikirttanam | visesena brahmanaksatriyadinamutpattikathanam | tesamacaradikathanam | brahmane bhrgupulastyaprabhtatinavasankhya kamanasaputrasarjanadikathanam | pustitustimesadinam putra- dikathanam | sivasya astamurttisthanadikathanam | 4, 5 a0, -khyattigarbhajataya laksmayah samudrakanyatvapraptivivaranam | durvasasa indram prati sapadanadistattantah | samudramanthanavivaranam | naradakrtavisnustotram | sati- krtadaksayajnavarnanam | satipurato daksasya sivanindadikaranam | satidehatyagah | daksakrtasivastutih | 6 .7 a॰, -daksaprajapatervamsakathanam | vakhadinamutpattikathanam | kasyapanamutpatti- kirttanadikam | jyesthapurnimavratavidhanadikathanam | garbhinya niyamadikathanam 1 unapancasanmarutanamutpattih | manvantaravarnanam | 8, 9 a0, - prthivinamanirvvacanam | prthorupakhyanam | savarnika manorutpattikatha nadikam| yamayamunayorutpattikathanam | yamasya tapasyadivarnanam | manuvamsakirttanam | ilopakhyanam | svaryya vamsakathanam | pitavamsakathanam | narmadaya utpattikathanam | sraddhe varjyavarccakathanam | sraddhavidhanam | manvantarakathanam | sadharanadisraddhabhedakathanam | 10, 11 a॰, -ekoddistavaddhavidhih | mrta he parvvananisedhah | visvamitraputrana- mupakhyanam | yoginam cakravakatvapraptikathanadikam | pipilikopayanam | vidhi- ghartmavindujatapurusabhayat sivasya visnubhavanapalayanadivivaranam | arjunasya tri- purusajatatvavivaranakirttanam | naranarayanasambhavakathanadikam | balisugrivaprabhtati- nam janmakaranadikirttanam | garhapatyadivadbhivivaranam | brahmamukhad vedapravrtti- kathanam | brahmasiraschedanadikathanam | 12 a॰, -brahmano yajnanusthanavivaranam | tena saha tarunam samvadah| puskara- tirthotpattivivaranam | brahmi diksa | svecchadinamapi puskara tirthe marane brahmaloka- vaptapradikathanam | casramadhartmakathanam | gopakumarivesadharinya kayacit kaminya saha indrasya samvadah | gayatritisamakhyaya taya saha brahmano vivahakathanam | 2 ma I