Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 293
visayah | 225 saurisikharaprabhrtitirthakirtanam | bhagirathena ganganayanavrttantakirtanam | jayesvaradi- lingakathanam | mahabhairavarupavarnanam | digambarasya devadaruvanapravesavivaranam | siva- lingotpattikathanam | vanamahadevamahatmaprakirtanam | varanasisthasmasanasya avi- muktasanjnakirtanam | avimuktesvaramahatmakirtanam | svanesvara-taksakesvaraprabhtatilinga- kathanam | nandisvarasya vanarananatvakathanam | sramratakesvarasya candrikabhiratatva- kathanam | siddhaksetradikathanam | ravanapratisthita gokarnabhidhanasivalingamahatmayadi- kirtanam | punyayatanakirttanadimahatmakathanam | mayasya vidhisannidhyad varalabha- kathanam | tripuranirmanakathanam | brahmadinam sivasamipe danavadaurjjanya kirttana- dikam | visesena tripuradahavrttantakirttanam | samarasamrambhavarnananca || tripurakamininam vilasadivarnanam | tarakaksa vidyunmalyadinam nidhanakathanam | krauncagiripradaksina- kale sada़ाnanasahasraksayorvirodhavarnanam | kumarakrtakraunca giriba dhanakathanam | sila- dhara-pasa-kunjari-madanaprabhrtinam krauncakamininam vilapadivarnanam | mainaka- putrasya krauncasya nidhanam nisamya himalayadinam tatra gamanadivivaranam | kraunca- sanjivanakathanam | devanam stribhavapraptikathanam | brahyadimatrnamudbhavakathanam | sivasya tantrasastraracanapratijnakathanam | suladandatirthotpattikathanam | naranaraya- nabhyam sarddham prahladadinam yuddhavarnanam | himalayaprahladayoh samvadah| sumeru- nisadha-paripacaprabhtatinam parsvatanam himalayasamipagamana vrttantakirttanam | prajna- dadesena girinamitastata uddayanakathanam | indrakrtaparvvatapaksacchedavrttantakirtanam | puskaravarttakadimeghanamutpattikathanam | caturthavayuskandhe tesamavasthitikirttananca | punah prahladadibhih sarddha ' naranarayanayoh yuddhavarnanam | vimohitayoh naranara- 8 yanayoh sakradinam prahladibhih samam samarasamrambhavarnanam | prahladasya tapascaranakathanam | indranaradayoh samvadah| himalayadibhih sarddham sakrasya yuddhavarnanam | mainakasya samudrapravesakathanam | naradaprahladayoh samvadah | naradasya brahmalokagamanavrttanta- kirttanam | ksudhasrstikathanam | taya arditanam danavanam visnusamipat parajaya- kathanam | skandena prthivyam saktinikhatavrttantakathanam | kumarendrayoranyonyam sandhi- kathanam | ganesakarttikeyayoh mandaraparvvatagamanavrttantakirtanam | dvijamahatmaprakirtanam | sraddhaprasamsadikathanam | carjjavalabhyadharmakathanam | atra rucinamakasya brahmanasya upakhyanam | bhrgupakhyanam | puspakabhidhanavimanotpattikirtanam | andhakasutaprayana- kathanam | arcavidhih | umarupaparigrahena candhakasutasya sivalaya pravesadrttanta- kirtanam | sivasantosasadhanakathananca | iti | 2