Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 182
visayah | 160 tadupacarah | varuni laksmi sarakhatinam tatkrtatiraskrtih | indovarakara candravimbamavalokya 'purandaro'yam sitamalingatiti ' budya tasya punah candra- hasasmaranam | atrantare chinnanasayah surpanakhaya ravanasamipe khavastha pradarsanam | ravanakartakatatsamasvasananca | iti unmattadasanano nama pancamo'nkah | surpanakhamayamayayormalyavata saha samvadah | athaikada kaikeyya samamasuranika- vijayaya dasarathe puruhutam samupasthitavati tadrupadharinau ramacandram sapadi- chalayitumayodhyam surpanakha cahanca prapatuh | tatasca manthararupadharinsya surpa- nakhaya 'maharaja ! adya kaikeyi tvaya pratipannam varadvayam yacate ' ityuktena maya nivasito rajaputrah pravrttasca gantum vanayeti malyavatsamipe mayamayasya kathanam | syatrantare kaikeyya saha dasarathasya ayodhyapravesah | vamadevapramukhad ramasya nirvvasanam srutva tayormuccha | labdhasajnayostayorvilapadi ca | sumitraya vamadevapradattapatrikavacanam | tatra samagatasya sumantrasya sarvvesam samipe narmada- paraparagamanaparyyantam ramavanavasavrttantakathanam | anantaramagatasya jatayurdu tasya ratnasikhandasya tesam puratah, 'ramakrtamayammrganusarana - sitaharana-jatayuhpata- nadi 'vrttantakirttanam | iti nirdosadasaratho nama sastho'nkah | vaitalikayugala pravesamukhena ramakrtakharadusanabadha- balinigrahadinam hanumatkrta- mamudrollanghanasokavanadalanadinanca kirttanam | samudrakulopavistasya ramasya cestavarnanam | ramena parityakte cyagneyastre gangayamunabhyam saha samudrasya tatputa vinayah| setubandhanam | tatra raksasaih saha vanaranam yuddham | ramalaksmanadinam purata dasamukhasya sitasiraschedanam | ramasya vilapah | nirhrnadapi tanmukhat samullasamakarnya tesam vismayah | simhanadena saha ramasya yuddham | iti asama- parakrama nama saptamo'nkah | mumukhadurmukhabhidhanaraksasayoh samvadakathanavyajena simhanadabadha-laksmanasakti ' seladinam kathanam | ramaravanadinam puratah tuladyute tarakumarena kumaro raksasapaternihata iti varnanam | karankakankalabhyam saha ravanasya laksmana meghana- dayoranyeञnyam sampraharadarsanam | kumbhakarnaprabodhah | vanaraih sarddham tasya yuddham | kumbhaka- nadinam nidhanam drstva ravanasya mucchi | iti viravilaso namastamo'nkah | purahutasamipe citraguptasya lankalekhyakavacanam | ramaravanayoryuddhadarsanaya ca- ranabhithunabhyam samam devarajadasarathayostatra pravesah | tayorgherisamara varnanam | samvrtte ravanabadhe ramalaksmana yorupari puspastastih | iti ravanabadho nama nava- mo'nkah |