Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 181

Warning! Page nr. 181 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

visayah | 159 saundaryyapaksapatah | tattvena sitamanusandhaya ravanasya unmadah| hemaprabhaya samam sitayah samagatarajadarsanam | tatra narakasurapanyarajadinam prasastivarnano- nmukhayam satyam pratiharyyam tattvabuddhya tadvadhartham ravanena grhite candrahase prahastakartakam tannivaranam | punah, cedipati- simhalesvara-mathuranathavantinatha- krathakaisikadhipati-kancipuresvara-latesvaraprabhrtinam prasastivarnanam | dhanurbhange rajakulasya akrtarthata tasankaya dasamukhasya utthaneccha ramena krte'pi dhanurbhange prathamato natakadhiya tasya avisvasah | janakena samarpitayam janakyam ramacandrakaram tasya ca punah samrambhah | sandhyavarnanam | iti vilacalankesvaro nama trtiyo'nkah | . ramacandram prati srutabhargavasamarasamrambhena sakrena dasarathah satkrtya surale |kat tatra prahita iti upadhyayavatusamvadena sucitam | purandarasyandanasya caturdisam matta- varaniyaphalakesu parasuramacitram likhitamastiti vacamakarnya mataleh, daminya saha harakrtastropadesa- renuka siraschedanadibhargavacaritracitram pasyato dasarathasya vimanadu videharajamandiravataranam | sitam prati janakasatta- nandayoh sunayopadesah | janakadasarathayoranyonyamapyayanam | bhargavasamipe ramasya vinayah | bhargavanigrahaya janakasya dhanurgrahanam | visvamitrasya tanniva- ranam| ramamuddisya bhargavasya vaisnavadhanurarpanam | staksmanakartakam tatra jyaropanam | urmiladibhih saha laksmanadinam vivahah | iti bhargavabhango nama caturtho'nkah | malyavato mithilanivasina sparsena prahitasya lekhyasya vacanam viracita sitapratikrtih ravanopacchandartham yantrakarena visaradanamakeneti mayamaya- vacanamakarnya, mayapi sitadhatreyika karita sinturika nama, kinca, tat- pradarsanena dasananah pralobhaniyasca tvayeti tatprati malyavata adesah | sita- sandarsanabhilasino ravanasya mayamayavakyasmaranat sitanayanaya prahastam prati samahdesah| sitam pasyatah tasya purvvaragah | tatra sindurikayah sitapurvvaraga- varnananca | sitam prati tasya svagataprasnah | sitaya anuragavyanjanam | tatkara- sparsena sarikadhisthitam sitapratikrtiyantramiti ravanasya niscayah | tasya cittavinadanartha ' lilodyanapravesah | rtunam varnanam | tatra tasya vaidhuryya- varnananca | ravanakrtamadanopalambhah | mandarakamini-himagirisundariprabhta- tinam tatsevanarthamagatanam 'parvvatakalatrangasanga nitaram tapayeti ' tamam visarddhanam | rabhamenakadinamapsarasam tamraparnimuralapramtatinam nadinanca

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: