Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 180

Warning! Page nr. 180 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. 158 nandyante sutradharah | sasamrambham parikramya | sasamrambham parikramya | puro'valokya ca samprasrayamancalim bacca, bho bho bhujastambhalanitalaksmikarenuna raghukulaika tilakena mahendrapala- devena adhikrtah sabhamadah sarvvinesa vo gunanidhirvijnapayati, viditamevaitar +++++++++++++++ vasisthah || ramam prati, kinte bhuyah priyamupakaromi | ramah | atah paramapi priyamasti | bhagnancajagavam na capi kupito bhargah suragramanih setusca grathitah prasannamadhuro drstasca varamnidhih | paulastasca hatah sthitasca bhagavan pritah srutinam kavih || praptam yanamidanca yacitavate dattam kuveraya ca || tathapidamastu| samyak samsara vidyavisadamupanisad bhutamasatanam grathantu granthibandham vacanamanupatat suktimuktah suyuktah | santah santarpitantahkaranamanugunam brahmanah kavyamutta- stattattvam sattvikaisca prathamapisunitam bhavayanto'rccayantu || iti niskrantah sarvve | iti raghavanando nama dasamo'nkah || ++++++ Colophon. iti srikavirajarajasekhara viracitam balaramayanam nama mahanatakam samaptam | visayah | yapanigrahanad rajapada praptiparyyantam ramacaritramavalamba dasabhirankah vira- citamidam mahanatakam | tatra sunahsephapravesamukhena prabhatavarnanam | tapasaccha- dmana pravistasya raksasasya tena saha samlapah | prahastakena saha ravanasya janaka- layagamanam | tatra sitam pasyatastasya cautsukyam, akrtarthata ca dhanurbhangaya krtodyamasya satyanyonyasamarodyoge janakaravanayoh, madhyandinim sandhyamanusthatum niscakrama ravanah | iti pratijnapaulastyo nama prathamo'nkah | | sivasya catmano'vastham varnayato bhrngiritah khaprakrtimanucintayata naradena saha parasuramaravanayoh biryyavisayakam kathopakathanam | sitamanusandhaya ravanasya madanacestitam | yacitaparasuna parasuramena yadabhihitam, ravanasamipe maya- mayasya tatkathanam | bhargavadasamukhayoryuddham | duti parasuramaravaniya nama dvitiyo'nkah | | 1 gtasramithunasamvadaprasangena tada़kanidhapurvvakam ramacandrena marico nigtahita iti sucana | ravanasamipe 'sita khayambarabhidhana ' natakasya abhinayah | tatra, visvamitrena saha ramalaksmanayoh svayambarasabhadhisthanam | ramasya sita

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: