Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 57
End. 49 vilokya smrtisastrani vyavaharocitasca yat | cyavasyam tat prakarttavyam vidyate'nyatra vistarah || 2 || tatra suci tatkalajivina karmma karttavyamiti srutera saucasya yavadvaidikakarmmaprati- bandhakatvat tajjnanameva prathamam karttumiti tadevabhidhiyate | asai|ce samsprset snehat tadasayena sudhyati, "tadasucyena " tadiyasaucena | manuh | asapindam dvijam pretam vipro nirhrtya bandhuvat | visudhyati triratrena maturaptamsca bandhavan || Colophon iti samaptam || visayah | T granyabhumika, sapindadyasaucavyavastha ; tato videsasthasaucasya, smrtyuvise- sasaucasya, sadyah saucasya, garbhastravasaucasya, baladyasaucasya, svasaucasya, sahanumaranasya ca vyavastha, sarvante srasaucasankara vyavastha | No. 1079. atmatattvavivekatika | Substance, palm leaves, 12 x 2 inches. Folia, 53. Lines, 5 on a page. Extent, 1325 slokas. Character, Bengali. Date, ? Place of deposit, Navadvipa, Prasannachandra Tarkaratna. Appearance, old. Prose. Correct. Notes on the margin in some places. Atmatattva-viveka-tika. A paraphrase of the A 'tmatattva-viveka, a treatise on psychology. By Raghunatha Siromani, titularly called Tarkika Siromani or simply Siromani. Beginning. ca namah sarvabhutani vistabhya paritisthate | End. akhandanandabodhaya purniya paramatmane || 1 || nirniya saram sastranam tarkikanam siromanih | cyatmatattvavivekasya bhavamudbhavayatyamum || tasya nirvanam vinasah svayam kalavisesasahakrtattana evetyartha ityanye | Colophon. iti srimahamahopadhyayasritarkikasiromani bhattacaryyasatatmatattva vivekatika visayah | samapta | sratmatattvavivekasya yo visayah sa evasya api kevalam nanasrutipramanodbhavanena nanamatakhandanandanadikameva visesah | H