Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 186
166 sastramupasamhrtam sanksiptam krtam | tasmat pranebhyah purvasastrakaribhyo namaskaranena yah krtaprasadah | Colophon. iti sribhatthotpalaviracitayam jagancandrikabhidhanayam vrhajjatakavistata upasamharadhyayah sadvimsah || visayah | pura vihitakarmapakabhavasandarsane janopacaritipravigatha sarvavipadhyamahamipa- dadhyai (?) | arthinamutpalam (?) cakre drptaye vidyatitavam | cintamaniti vikhyata tikeyam sastravallabha || saptasarddhasahasrani manamasya hyanustubham | pritidina (?) parityajya tikah samyak vicarya ca || upayogesvare sastre cetsangadyah krteparadhatah | vyakhyeyam yanmatha tyaktam yacca yuktivivarjitam | bhrantya ca likhitam yacca tatsarvam spastatam na yat || caitramasasya pancamyam sitayam guruvasare | vakhastasvamite sake krteyam vivrtirmaya || vidhaya tikam sastre'smin yat kvacit punyamarjitam | tena nirmatsari bhuyat saią¤¾janyalankato janah || | 1 adhyaye, rasiprabhedah | 2, grahayonibhedah | 2, tiryakpacisthavaradina . mutpattih | 4, garbhadhanakalah | 5, janmavidhih | 6, sadyomaranaristayogah | 7, cyayurganana | 8, dasavibhagah | 9, tanudhana sahajadyastasthanavisesasthita- grahasubhasubhakathanam | 10, karmavisesena jivika | 11, rajayogakathanam | 12, grahayogavisesadikathanam | 12, sunaphadicandra yogah | 14, dvigraha- yogah| 15, prabrajyayogah | 16, rasyanusarisoladikathanam | 10, graha- drstiphalam | 18, tanvadibhavastharavyadipratyeka grahaphalakathanam | 19, mitra- phalavicarah | 20, rasiksetrasthanadibhirgrahanam prakirnabhavavicarah | 21, anistayogah | 22, strijataka nirnayadi | 23, mrtyuyogah | 24, nastajataka- prakarah | 25, drehkanavicarah | 26, prasnatithibalabaladikathanam |