Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 144

Warning! Page nr. 144 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

124 household fire; Agnihotra rite by persons having two wives; payment of debts to gods, men and manes; worship of Agni; duties of persons who have established the sacred household fire on the death of two wives; details of the mode of using fire borrowed from another p duties of Sannyasis; funeral for Yatis; offering of durba grass to Vishnu; Nandimukha Sraddha; annual sraddha; first anniversary sraddha. Beginning. om athatah saptapakayajnanamuktam tacchesam vyakhyasyamah | pavitrakaranam proksana- samskarapranitaprananayanam sruksammarjanamiti darsapurnamasavattusnimathagnim paristiyam daksinenagnimavahyatyadi | End. visayah | athainamupatisthate ye samana ye sajata iti dvabhyamupasthayaikam va patra- mama pitabhih pitamahaih prapitamahaih sahaitatte tilodakam pradanamagnaukaranamanna- pradane yatharthamuhedasecanena sapinda vyakhyatah | samaptasca caturthah prasnah | samvatsare sapindikaranam | ekadase masi samvatsare sapindikaranam | yathaikoddistesu | athato nandimukham | athatokutankurarpana vidhim (?) | athatah sampravaksyami | athatah kapilasannyasavidhim | athapa ahitagnih (?) | atha gtahasthasyo- pasanam | athato lokikopasanavidhim | atha vai bhavati jayamano vai | atha yadi gtahasthasya dve bharye vindeta | kathamu khalvanadimagneh (1) | atha gtahastha- syapasanasanmasanajuhuvuh | atha vai bhavatyapo vai | athata acamanavidhim | athatah kamyavidhim | pratanukrtidharmopabhogah (1) | athato mrtabalim | ahutanukrti-harananukrti-dhurttabalim | itah khanditam | yasadanasamagragradikathanam | sthandilavidhih | sikatadosakathanam | pari- staranavidhih | sarvadavahomasamagrikathanadi | punyahadevatakathanam | punyaha- vacanam | saptama'stame va masi karnabedhavidhih | janmanaksatre yagate karttavya- naksatrahomah | vedamantravisesaibalakasya racakaranavidhih | grahatithyabalikama- paharadikathanam | gtahasantividhih | gajasanti visesakathanam | rajabhiseka vidhih | satabhisakavidhih | garbhadhanajatakarmavidhih | prajarthahomah | nagha- suktasaptamyam karttavyam | dattakaputravidhih | yajnopavitavidhih | rajanyavaisyayo- rupanayanavidhih| devatarcanabalivaisvadevadividhih | sandavadhiramukanamupa- nayanasamskaraprakarah | asvatyapujanavidhih | visnupratisthavidhih | mahapurusa- bhidhasya visnoraharahahparicaryavidhih | vedoktamantravisesairvisnoh svapanam | rudrapratisthavidhih | mahadevasyaharahah paricaryavidhih | rudrakhapanarcanavidhih |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: