Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 300
[ 240 ] mulapra0 tikapra • vakyam | namo bhagavate tasmai yasya priyatama tithih | | 0 ekadasi dvadasi ca sarvabhistaprada nrnam || sricaitanyaprabhu m vande yadasrayarasalutah | vacchatitam phalatyeva manorathamahiruhah || mulasamaptiva0 | anye'pi dvadasobheda bahavah santi visrutah | agrato lekhaniyaste tattanmasaprasangatah || iti srigopalabhattavilikhite bhagavadbhaktivilase visnuvratotsavo nama trayodasavilasah || tikasamapti0 | anye'pi matsyadidvadasyo nirjaladyasca || 13 || iti trayodasah || visayah | ekadasinirnayatad vrata visnu pujadikathanam | No. CCCCXXII. Bhaktiratnavali sakantimala. A commentary on passages of the Bhagavata Purana, inculcating faith in Krishna. By Vishnu Puri. 422 | sribhaktiratnavali, sakantimala | granthakarah srivisnupuri | vivaranam | parisuddham calikhitanca | pa0 104 | pankti0 7 | sla0 2086 | a0 vangiyam | a • tulatakagajah | ka0 sakabdah 1640 | stha0 bharatavarsiyagavarnamestah | pra0 vakyam | ye muktavapi nisprhapratipadapralmoladanandadam, 1 yamasthaya samastamastakamanim kurvanti yam khe vase | tan bhaktanapi tanca bhaktimapi tam bhaktapriyam sriharim, bande santatamarthaye'nudivasam nityam saranyam bhaje || samaptiva0 | ityesa bahuyatnatah khalu krta sribhaktiratnavali, tatprityaiva tathaiva samprakatita tatkantimala maya | cyatra sridharasattamoktinikhile nyunadhikam yattvabhut, tat ksantu m sudhiyorhatha kharacanalubdhasya me capalam || visayah | iti sripurusottamacaranaravindakrpamakaranda vindupronmilita vivekate va (?) bhuktaparama- hamsasrivisnupurigrathitayam srimadbhagavatabdhilabdhasrobhaktiratnavali sakantimala samapta || atra trayodasavivecanani santi | tatra bhagavadbhaktabhaktilacanadinirupanam ||