Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 207
[ 178 ] pra॰ vakyam | sarakhatarahasyani rasamucci pade pade | sarvvakhani kavindrasya sabdatattvani bodhata || samajah sindhurah kumbhi madastando mahamrgah | kunjare kundarovahebaiाlamahurnavesva ye (?) || paravatah kalarave gunjanam gajamajjane | kadambini meghadamni sava have bhuja bhuje || samaptiva0| kasthiravastu parindro mrgendre tarasam tatha | iti desiyarajasekharakosah || visayah | paryyayasabdakathanam || No. CCCXVI. Syama-nitya-puja-paddhati. A manual for the daily worship of Syama. granthakarah ? 316 | syamanityapuja paddhatih | vivaranam | pracinam parisuddhanca | pa0 19 | pankti03 - 6 | sla0200 | a0 vangiyam ya0 patra- visesah | ka0 - 1 | stha0 navadvipantargatakrsnanagarasthamaharajasriyukta satisacandrah | pra॰ vakyam | hastau padau praksalya | om svaryyah somah yamah kalo mahabhutani panca ca | ete subhasubhasyeha karmmano nava saksinah || samaptiva | omucchistacandalinyai nama iti nirmalyena sampujya daksinam kuryat || visayah | kalikaradhananusthanakathanam | No. CCCXVII. Krishi-vishaya. A guide to agriculture. 317 | krsivisayah | granthakarah - ? vivaranam | pracinam parisankanca | pa0 5 pankti0 4 | slo0 100 | a॰ vangiryam | ca0 tulata- kagajah| ka0 -?| stha॰ navadvipantargata krsnanagarastha maharajasriyukta satisacandrah | pra0 vakyam | jayati parasaranama munih krsikarmmadharmasamvedi | I krsaka yasya matanga vasudham phalanti sarvvaratnani ||