Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 200
[ 172 ] a0 tulatakagajah | sakabdah 1721 | stha0 jagalipradesantargatavamsavadapraya- gramasthah sriyuktabarddhamanadhipateh sabhapanditah sriyutatarakanathatattvaratnah | pra0 vakyam | visvesamadhavakadhastikadandapanisrokalabhairavaguhamaranimnagabhih | durgadibhisca manikarnikaya ca yukta varanasi mama manorathasidvaye'stu || 1 || cyanandam brahmarupam srutivaca iti yaccaikamevadvitiyam brahmeti khatmano darsayitumiti na bhinna ca saktirjagatsu | yah sarvvamnayabodhah svayamapi bhagavan arddhanarisvaro'bhut tatpadambhojalubdho bhavatu mama manascancarika ciraya || 2 || pranamya sancintya sadabhivasatim mahesvaram somamupasya ko'pi san | svanirmitanandataranginikrta karoti siddhantataram satam mude || komalo'pi satam sloko vighurnayati balakam | vina'pi dhatuvaisamyat yatha matulaputrakah || samaptiva0 | siddhantottararajaramatanayo bandyanvayah sriyuto becaramasudhirmahesanagarim drstva tritvo muda | tenanandatarangini kavimanahsantosani nirmita visayah | sa cehastamasargamulasahita lebhe'tha sarnamyutam || granthasamaptapranantaram granthakata pancabhih slokaih khaparicayah pradattah | tesamantyah sloko yatha | yasscaitanyarahasyamadbhutarasam satkavyaratnakaram vaidyanam sukhahetave'tibahulam bhaisajya ratnakaram | tasmat srimanimancarim suruciram nepalabhupajnaya srisiddhantamanoramam samakarot tikam tatha jyotisi || mahamahopadhyayasrirajaramasidvantabhattacaryyatmajasrivecarama nyayalankaravira- cita srisiddhantatarinamni srimanandatarangini tika sampurna || 1 prathamasarge, vartmakathanam | arthat candananagarat kasiparyyantabhagirathitiravartti- gramadivarnanam | 2, sambhusivarahasyavarnanam | ra, ratnapurinidhanakathanam | 4, hima- sailarajacaritavarnanam | 5, vyasabhujavarodhakathanam | .6, vyasavilapakathanam | 9, tirthakasaktilingakathanam | 8, kasipurivarnanam granthasamaptinca |