Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 175
[ 147 ] nanamuninibandhanam saramakrsya yatnatah | tanute bhojantapatiryuktikalpataram mude || samaptiva॰| yanam yat laghubhirrksairvrksayanam taducyate | jantubhih salile yanam jantuyanam pracaksate || bahubhyam vari **** jjanyesu na nirnayah | iti yuktikalpatarau nispadayanoddesah | visayah | sramatyadivalayanayatravigrahadutalaksanadvaisadandamantrinitiyuktih dvandvayuktih nagariyuktih vastuyuktih rajagrhayuktih grhayuktih vasanayuktih chatrayuktih dhvajayuktih upakaranayuktih alankarayuktih hirakapariksa vidrumapariksa prabala- pariksa muktapariksa vaiduryyaparoksa indranolapariksa marakataparoksa ' krtrima- krtrimapariksa karketanapariksa bhismamanipariksa rudhirakhyapariksa sphatika- pariksa khadgapariksa gajadiparicadayo vividha upaya varttante | No. CCLXXII. Sarasanigraha. On stellar conjunctions, mourning, expiations, lunar days, &c. By Chandrasekhara Vachaspati. : 1 272 | sarasangah hah | granthakarah candrasekharavacaspatih | vivaranam | navinamaparisuddhanca | pa0 103 | pankti0 6 | slo0 2000| a0 vangiyam | ca0 kagajah | ka °-? | stha • kalikatasthasriyutavavu yatindra mohanathakurah | pra0 vakya m | sivam natva smrte stattve kriyate sarasangrahah | srivacaspatidhirena vaidhakrtyapravarttaye || atha kalasya tatra samvatsarasvandrah saurah savano naksatrasceti caturvvidhah | samaptiva0 ] ayonau goyonau apsu va maithune devi vapa ityasya japah pranayamasatam va iti | visayah | sankrantyasaucaprayascittaditithyadivyavastha | No. CCLXXIII. Vais' vadevadi-mantra-vyalchya. Object of the mantras for the performance of sraddha, &c.