Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 112
granthakarah sankaranandah | [sa] 182 | atmapuranam 1 vivaranam | pracinamaparisuddham | pancamadhyaya vikalitanca | pa0 243 | pankti0 19-20 slo0 1200 | a0 nagaram | ca0 desiyakagajah | ka0 -1 | stha0 kalika- nastha esiyatika sosaiti | pra0 vakyam | isanisadibhedena vyakulam sakalam jagat | I niriksya srotriyah kascicchratarthagrahanaksamah || samaptiva0 | sarvvatra naparam kincittata etatpathan puman | visayah | stanvan vadan vijanan vai mucyate bhavasankatat || iti srimatparamahamsaparivrajakacaryyanandatma pujyapada sisyena sankaranandabhagavata viracita upanisadratna atmapurane astadasodhyayah samaptah | | cyatra 1 adhyace aitareyarthe varnitah | 2 0 kausitakyupanisatsarartheौ'bhihitah | 3 +4 ca॰ vrhadaranyakamadhukandasararthavarnanam | 6 a0 vrhadaranyakiyayajnavalkya- janakasamvadapradarsanam | 7 ca0 vrhadaranyakiyayajnavalkya maitreyisamvadakathanam | 80 svetasvataropanisatsararthavivaranam | ca0 kathakopanisatsararthanirupanam | 10 a0 taittiriyopanisatsararthavarnanam | 11 a0 garbhadyupanisatsararthakathanam | 12 +13 + 14 ca0 chandogyopanisatsararthavarnanam | 15 a0 talavakaropanisatsararthamka- thanam | 16 a0 mundakopanisadarthavibaranam | 17 a0 prasnopanisatsararthakathanam | 18 a brahmavidyavarnanam ca varttate | CLXXXIII. Kama-Sutra. On association, marital and non-marital, with woman. By Vatsyayana. -granthakarah vivaranam | vatsyayanah | 183 | kamasutram | prayah suddham navinanca | purnagranyasya 32 adhyayah 60 prakaranani 7 adhikaranani ca varttante | yatra 1 avadhi 6 adhikaranani santi | pa0 60 | pankti0 17 | slo0 1250 | a0 nagaram | sra0 desiyakagajah | ka0 sakabdah 1791 stha0 kalikatastha esiyatika sosaiti | pra0 vakyam | sastre prakrtatvat | tatsamavayabodhakebhyakhacaryyam bhyastatsambandhat | prajapatirhi praja srstva tasam sthitinibandhanam trivargasya |