Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 84
[00 ] 128 | vijayaparijatam natakam | granthakarah harijivana misrah | vivaranam | pracinam parisuddham vimsatyataih samanvitanca | pa0 147 | pankti ' 6 | slo0 - 1 | a0 nagaram | a0 desiyakagajah | ka0 samvat 1730 | stha0 kasivasi sriyutavavu hariscandrah | pra॰ vakyaum | anandaya mahiyamamupacayam karttum prajanamaho svecchavigrahavaibhavena jagatamadharatamagata | bhumirbhargamanorathasya vilasaddhamadiraksa ksama kamakhya kalikalakarda mahara sriramasimha prabhoh || samaptiva0 | sobhanacyam mudrapati satatam | iti niskrantah sarvve | srivedavedantavisaradasrigauda़ा- graganyasrivaidyanathamisra nvaya sarvveीttamasra lala misratmajasro harijivana misraviracitam vi . jayaparijatam nama natakam sampurna | visayah | vijayasambandhivividhacaritropakhyanam | CXXX. Simhasana-Dratrimsat Katha. This, like the Vetala-panchavimsati, is a collection of tales popular in every part of India, and occurs in almost every vernacular language of the country, but the Sanskrit original has nowhere been noticed. In it thirty-two images relate to Bhoja, king of Dhara, a variety of tales in praise of Vikramaditya. 130 | simhasanadvacimsatkatha | granthakarah-- ? vivaranam | pracinamaparisankanca | pa0 65 | pankti0 8 | slo0 1030 | a0 nagaram | sra0 desiyakagajah | ka0 ? | stha0 kasivasi sriyutavavuhariscandrah | pra॰ vakyam | anantasabdarthagatopayoginah pasyanti param nahi yasya yoginah | jagattrayasesata movinasakam jyotih param tajjayati prakasakam || samaptiva0 | bho rajan yah kascit srivikramadityacaritram devanganasamvadasundaram pathisyati, vacayisyati, tasya dhrtih kirttirlaksmih sakalasaubhagyavaptirbhavisyati iti varam datva devanganah kharga jagmuh | sribhojastu jalanidhimekhalayamakhandsasana sthiram raraja rajalaksmih || iti simhasanadvatrimsatkatha samapta |