Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 46
[ 39 ] visayah | paninimanipranitavyakaranasutravyakhyanam | asya granthasya tavadastau adhyaya varttante, dvatrimsatsankhyakah padasca, pancasitisankhyakani ahnikani ca | tatra prathame'dhyaye astadasahikani | dvitiye dasahikani | trtiye dvadasahikani | caturthe navahikani | pancame saptahikani | sasthe pancadasahikani | saptame saptahi- kani | astame saptahikani santiti | LIV. Kaivalyopanishad Dipika. A commentary on the Kaivalya Upanishad-a treatise on the unity of the Godhead, by Sankarananda. granthakarah sankaranandah | 54 | kaivalyopanisaddipika | vivaranam | aparisodhitam navinanca | pa0 5 | pankti0 11-15 | slo0 200 | a0 vangiyam | ca0 desiyakagajah | ka0-1 | stha0 kasivasi rajaguruh | pra॰ vakyam | cyatha kaivalyopanisad vyakhyayate | atah sopayantamaha sradveti | etesam yoga- sambandha etatkaranamiti yavat | sabhaptiva0 | kaivalyamevasyatmano bhava tatkaivalyam purusabhinasavisayam sarvapurusarthasamaptibhutam asnute prapnoti | padabhyasa upanisadarthasamaptaprarthah | iti srimatparamahamsaparivrajakacaryyanindatma pujyapada sisya srisankaranandabhagavatah krtau kaivalyopanisaddipika samapta | visayah | kaivalyopanisadarthavivaranam || LV. Atharvas liropanishad Dipika. A commentary by Sankarananda, on the Atharva-sira Upanishad. Indische Studien I. 383. granyakarah sankaranandah | 55 | atharvvasira upanisaddipika | | vivaranam | pracinamaparisanca | pa0 20 | pankti0 | slo0 150 | a0 nagaram | sra0 desiyakagajah | ka0 - 1 | stha0 kasivasi sriyutava vusitalapramadah | 6 patravadhi 8 patraparyyantam nasti |