Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 343 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Beginning. sriganesaya namah | End. 299 | carabdhum naimisaranye munayo brahmavadinah | yajagmurakhilastatra sarvam dvadasavarsikam || asito trebalascaiva sumantuh paila eva ca | sumatirvamadevasca jabalih kasyapo bhbhrguh parvvatah sarabhangasca sutiksne + sa eva ca | vapastambasca mandavyah satyah katyayanastatha || rathautaro'ngirascaiva kapilo raibhya eva ca | mudgalo gautamascaiva kanvah kono'trireva ca || dhumro harautakah sankuh prthurmatisca sangrtih | kaundinyo nibhruvascaiva kanado garga eva ca || kausiko galavo babhruh sukah saktih parasarah | sinirvibhandakah pangurbudho baudhayano vasuh || jamadagnirbharadvajo dhumapanasca bhargavah 1 cyagatya naimisaranyamasesagunasamyutam | kratumarebhire satram gomatautaurabhutale || etasminneva kale tu svatah pauranikottamah | punyam tamayayau desam daurghasatradidrksaya || ityadi | yathavanmaghamahatma vakta srota ca durlabhah | vayam yuyanca sulabha vaktum srotunca saktitah || sa maghamaso'khilapapasatruh saubhagyahetuh sakalarthadayau | nimajjanaduyaca vibhatakale navasuvalokakutumbinah syuh || ( ? ) Colophon. iti srimagha mahatmam | visayah| maghamase khanadanadimahatmakaurttanam |

Like what you read? Consider supporting this website: