Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 308
264 bhavesvadvamangalamujjvalam suvipulam yasyanubhavadbhavi | sa cayam srikalpah srisarvvajnapranautah | sarvajna- pranautamevasastram pramanam | vaktuh sarvajnatvabhave sastrasyapi pramanyasambhavat | idanca srakalpabhi- mahasastram sradharmmamahanarendra nivasamularajadhanisamananca vidyate | sastrantuta devalokanamupaka- rakam syadyatradharmmah | End svapnavicaragarbhasthabhigraho janmotsavakrauda़ा kutumba vicaradau cajnanapariva- ramoksah | parsvanemicaritra antarani ca yadinathacaritrastha vivavalyau samacari micchadukkada़- katha iti vyakhyasaricchedah | Colophon ityantarakathanauyametat | urvi gurvi tadanujaladah sagarah kumbhajanma vyomau yotau ravihimakarau tau ca yasyanghripithe | sa praudhah srijinaparistadhah so'pi yasya praneta sa srisanghastribhuvanaguruh kasya na syannamasyah | visayah| srikalparambhaprayojanakathanam | paryusanavidhikathanapurvakam srikalpavacanadiphalaki- rttanam | tatra prasangena nagaketujanmadistattantakathanam | sravauracaritram | sraparsvanathacaritram | srinemi caritram | yadinathacarivam | sudharmadisya viravali vivaranakathananca | No. 4156 vyagnihotra homah | Substance, conntry-made paper, 102 * 42 x inches. Folia, 3. Lines, 16 on a page. Nagara. Date, ? Place of deposit, tapachandra Ghosha. Appearance, old. Extent, 150 Slokas. Character, Yodasonako, Calcutta, Babu PraProse. Incorrect. Agnihotra-homa. A treatise on the subject of the performance of the Agnihotra-homa or oblation to fire by Brahmans belonging to Apastamba's Shakha or school. Beginning sriganesaya namah | syathapastambanamagnihotrahomo likhyate | tasya cayamupakramah | sragnihotrakale ganesam sampujya prananayamyagnihotramarasye tena yavajjivam hosyamiti sankalpah | tato'gnihotramarabhamano da hotaram hosyamiti sankalpa agnim vihrtyajakham ityadi | End prasidatu || Colophon anena yathasakti yathajnanena krtenagnihotrakhyena karmmana sriparamesvarah ityagnihoca homah|| visayah | byapastamba sakhiyanamagnihotra homaprayogakathanam |