Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 274 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

230 yesam srutisparsanajaprasattebhavyabhaveyurvimalatmabhasah || srigautamo ganadharah prakataprabhavah sandhisiddinidhiracitavakprabandhah | vighnandhakaraharane taraniprakasah sahayyadbhavatu me jinavaurasisyah || kalpadrukalpasvatrasya sadarthaphalahetave | rturajeva saduyogya kalikeyam prakasyate || srikalpasvatrasya gambhaurarthasya sriguruprasadat arthah kriyate | yathacaitramase kokila madhuram bakti, tatra sahakaramanjarau karanam | yacca rajah svaryyamandalamacchadayati, tatra pavanasya mahatma | yacca manduko mahabhujangamasya vadanam cumbati, tatra maneh prabhavah - tatradau srikalpasiddhantasya adhikaracayavacikeyam gatha, purimeti | prathamataurthankaracaramataurthanka- rayorityadi | End. yajnam kurvvatam satam sreyah kalyanam sarvvada bhavatu | iti srikalpa kalpadru- kalikayam sadhusamacarauvyakhyanam sampurnam | srikalpasutravaranamamahagamasya gudharthabhavasahitasya manoharasya | laksminidherviccitavallabhakamitasya vyakhyanamapa navamam paripurtibhavam || srimajjinadikusalah kusalasya kartta gacche brhatkharatare gururajbabhuva | sisyaca tasya sakalagamatattvadarsi sripathakah kavivaro vinayaprabho'bhut || vijaya tilakanama pathakastasya sisyi bhuvanaviditakirtirvacakah cemakortih | pracuravihitasisyah pra *na tasya sakha sakalajagati jata cemaghati tato'sau || pathakau ca taporatnatejorajau tato'varau | bhuvanadimakirttikha vacako visadaprabhah || sadvacako'bhavadasesagusnamburasi - isadikunjaraganirgurutanvitasca | srilabdhimandanaganirvaravacakaca sadbodhasandrahrdayah suhrdam varenyah || laksmikirttih pathakah punyamurtti- bhikhatkirbhirbhuribhagyodayasrih| sisyo laksmivallabhastasya ramyam tatim cakre kalpasvasya caitam ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: