Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 274
230 yesam srutisparsanajaprasattebhavyabhaveyurvimalatmabhasah || srigautamo ganadharah prakataprabhavah sandhisiddinidhiracitavakprabandhah | vighnandhakaraharane taraniprakasah sahayyadbhavatu me jinavaurasisyah || kalpadrukalpasvatrasya sadarthaphalahetave | rturajeva saduyogya kalikeyam prakasyate || srikalpasvatrasya gambhaurarthasya sriguruprasadat arthah kriyate | yathacaitramase kokila madhuram bakti, tatra sahakaramanjarau karanam | yacca rajah svaryyamandalamacchadayati, tatra pavanasya mahatma | yacca manduko mahabhujangamasya vadanam cumbati, tatra maneh prabhavah - tatradau srikalpasiddhantasya adhikaracayavacikeyam gatha, purimeti | prathamataurthankaracaramataurthanka- rayorityadi | End. yajnam kurvvatam satam sreyah kalyanam sarvvada bhavatu | iti srikalpa kalpadru- kalikayam sadhusamacarauvyakhyanam sampurnam | srikalpasutravaranamamahagamasya gudharthabhavasahitasya manoharasya | laksminidherviccitavallabhakamitasya vyakhyanamapa navamam paripurtibhavam || srimajjinadikusalah kusalasya kartta gacche brhatkharatare gururajbabhuva | sisyaca tasya sakalagamatattvadarsi sripathakah kavivaro vinayaprabho'bhut || vijaya tilakanama pathakastasya sisyi bhuvanaviditakirtirvacakah cemakortih | pracuravihitasisyah pra *na tasya sakha sakalajagati jata cemaghati tato'sau || pathakau ca taporatnatejorajau tato'varau | bhuvanadimakirttikha vacako visadaprabhah || sadvacako'bhavadasesagusnamburasi - isadikunjaraganirgurutanvitasca | srilabdhimandanaganirvaravacakaca sadbodhasandrahrdayah suhrdam varenyah || laksmikirttih pathakah punyamurtti- bhikhatkirbhirbhuribhagyodayasrih| sisyo laksmivallabhastasya ramyam tatim cakre kalpasvasya caitam ||