Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 234 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

190 kathitah | 15se adhyaye, indraputrajayantadidevaih saha surapadmasutabhanukopakhyasuradaunam yuddha- vivaranam | ityasurakandah | vaurakande saptamadhyayah santi, tesu varapadmasurasya balaviryyadyaveksanartham prasthitasya vira- bahoh pratyagamananantaram tanmukhat surapadmasurasya balaviryyadikam viditva yuddhartha senyaih saha karttikeyasya lankagamanamitikathanam || iti virakandah | yuddhakanda pancatrimsadadhyayah santi, tesu karttikeyavirabahuprabhrtinam surapadmabhanukopadibhih saca yuddhavarnanam | surapadmabhanukopadinam nidhanakirttananca | iti yuddhakandah | I devakande saptadhyaya vidyante tesu karttikeyodvahavivaranam mucukundantapaterjivanacaritavarnana- vyajena karttikeyamahatmakirttananca | iti devakanda | dacakande catvarimsadadhyayah santi tatra daksayajnavivaranam | brahmadinam madhye mahadevasya sresthatvavarnananca | iti daksakandah | lma 10 ma 11 sa upadesakanda, 1me 2ye cadhyaye, kailasavarnanam | 3ya 4rtha 5ma adhyayesu su- radidehotpattikaranakaurttanam | 64 0ma adhyayayoh svajamukhya ccasuradehotpattihetupurvajanmaka- kathanam | 8me adhyaye, mayayah surapadmadiputrotpattinimittakarmmakathanam | I 12sa adhyayesu bhasmamahatmaprakaurttanam | cayodasadhyayavadhi unavimsadhyayaparyyantam rudraksamaha- tmakirttanam | vimsadhyayat sadvimsadhyayaparyantam sivanamamahatmakathanam | 20se vyadhyaye, somavaravratavidhitanmahatmakathanam | 28adhyaye, cadrivratavidhih | 29se 30 se cadhyaye, umamahesvaravratavidhih | 31se adhyaye, kedaravratavidhih | 32se adhyaye, kalyanavratavidhih | 33 se vyadhyaye, sulavratavidhih | 34adhyaye, rsabhavratavidhih | 3 5se adhyaye sukravara- vratavidhih | 3 6 se syadhyaye, vighnesvaravratavidhih | 37adhyaye, krttikadivatamahatmakathanam | 3 8se adhyaye, maghamasaprathamadivase caitrasvinamasayorbharanaunaksatre ca sivavratavidhih | tatah unacatvarimsadhyayat saptacatvarimsadhyayaparyantam sivabhaktasya laksanadikathanam | 48se adhyaye, sivapuranasravanaphalakaurttanam | unapancasadhyayat saptapancasadhyayaparyantam sivadrohaphalakirttanam | 58se 5lma 60 ma adhyayesu sivanindadiphalavarnanam | ekasastitamadhyayamarabhya ekasi- titamadhyayaparyantam sivapujamahatmaprakathanam | 82 me adhyaye, sivayogakathanam | 83 me 84 me cadhyaye sivajnanakathanam | 85me adhyaye sivasya pancavimsatimurttikathanam | ityupadesakandah | No. 4061. tattvacandrika | Substance, country-made paper, 16 * 4 inches. Folia, 68. Lines, 14 on a page. Extent, 2, 320 Slokas. Character, Bengali. Date, Place of deposit, Vegune, Zilla Varddhamana, Sadananda Bhattacharya. Appearance, decayed. Prose. Correct. ?

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: