Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 233
I 189 prerayamasetinirdesah | sodasadhyaye, saptadasadhyaye ca saptarsayo gaurau mahadevaya datavyeti himalayatatpatnagroh sammatim krtva sivasannidhau jagmuritikathanam | 18se 19the 20se 21se 22sam cadhyaye caraparvvatauvivahangakarmanusthanam | 23se adhyaye, udghodhaya parvvatya saha sivasya kailasagamanam | 24se 25se 26se cadhyaye karttikeyotpattivivaranam | 20 se adhyaye, baurabahuh, baurakesarau bauramahendrah, bauracandrah, vauramarttandah vaurantakah vauradhaurah esam sivasutanam janmavivaranam | 28se adhyaye, karttikeyotpattih saravanat kailase tasyanayanamiti kaurttananca | 29se adhyaye kraudavyajena karttikeyasya vikramavarnanam | 3 • se adhyaye, indra- didevaih saha karttikeyasya yuddhakathanam indradinam parabhavavarnananca | 31se adhyaye, karttikeyah brhaspatina prarthito yuddhe mrtan devan punarjivayamasa sratmano visvatmakam rupanca darsayamase- tikathanam | 32se adhyaye, karttikeyasya devasenapatitvenabhisekah | naradakrtayajne calabdhapasvanga- sambhutenaikena cha|gena trilokinam vyakulaukaranam karttikeyena ca sa chago vainah krtah iti kathanam | 3 3 se svadhyaye, karttikeyena brahmanah karagararodhakathanam | 34 se adhyaye, sivena brahmanah karagararodhamocanamitikathanam | 35se 26se cadhyaye, karttikeyasya rupavauryyavibhutikathanam | 3 7se cadhyaye, surapadmaprabhtataunamasuranam vinasaya karttikeyavirabahuprabhrtaunam yuddhayatra | 3 8se 38se adhyaye, tarakasurena saha vaurabahuprabhrtinam yuddhavarnanam | 4 0 sa adhyaye, baura- bahoh parajayavarnanam | 41se 42se 43se cadhyaye, guhatarakasurayoryuddhavarnanam | 4 4 se svadhyaye, krauncatarakasurabadhakathanam | 45se adhyaye, krauncatarakasurabadhadivase brahmavisnuprabhrti- bhirdevaih saha karttikeyasya himalayaparvate vyavasthitikathanam | 46 se adhyaye, tarakasurapatninam vilapah | casurendranama tarakasurasya sutah piturantyestikriyadikam samapya pitavyasya surapadmasya samaupe gatva karttikeyakrtapitrvadhadistattantam kathayamasa ca iti kathanam | 47se adhyaye, kartti- keyasya balavikramadijnanartham surapadmasurena tatsamipe carah prasthapitah | 485 495 50 sa adhyayesu karttikeyadidevanam varanasautaurthadigamanakathanam | iti sambhavakandah | 1 vyasurakandasya 1me-adhyaye, surapadmasimhasyatarakagajavaktradaunamutpattikathanam | 2 ye csvadhyaye, svarapadmasimhavanatarakasuranam tapasyavivaranam | 3 ye- adhyaye, mahadevattesam varapraptivivara nam | caturthadhyayamarabhya saptamadhyayaparyyantam surapadmadisatadeva parajayavivaranam | 8me-ccadhyaye, surapadmasya sakradidevakrtarajyabhisekavivaranam | hame adhyaye, surapadmadinam udvacadivamsavistarakathanam | 10 me adhyaye, surapadmasya dauratmakathanam | 11the adhyaye, vindhyaparvatasya patanavivaranam vatapibadhavivarananca | 12se adhyaye, surapadmabhayat sraukosakhyanagare sacya saha palayitasye- ndrasya sannidhau devanamagamanam | 13 se adhyaye, gandakya utpattih, mahakalakrtasurapadmabhagi- nauhastacchedah | 14se adhyaye, surapadmasamaupe tasya svakha ajavaktraya samano hastachedastattantah